________________
श्री
अनाथिमुनि
___ अस्माकं वन्दनम् Com भवबीजांकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णु वर्वा, हरो जिनो वा नमस्तस्मै
॥१॥
यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद्भवान्नैक ! एक ! भगवन् ! नमोऽस्तु ते ॥१॥
औलोक्य सकलं त्रिकाल विषयं सालोकमालोकित, साक्षायेन यथा स्वयं करतले रेखात्रय सांगुलि । रागद्वेष भया भयान्तक जरा-लोलत्वलोभादयो, नाल यत्पदलं घनाय स महा-देवो मया वन्द्यते
॥२॥
यो विश्वे वेद वेद्य जननजलनिधे में गिनः पारदृश्वा, पौर्वापर्या विरुद्ध वचनमनुपम निष्कलंक यदीयम् । तं वन्दे साधुवन्द्य सकलगुणनिधि ध्वस्तदोषद्विषन्त, बुद्ध वा वर्द्धमान शतदलनिलय केशव वा शिव वा ॥१॥
(कुमारपाल चरित्रात)
चरित्रम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com