________________
अनाथिमुनि
गुरुदेव-युवाचार्य श्रीनागचन्द्रजित्स्वामिने
समर्पणम्. संसारात् सागरान्नेत्रे, ज्ञानदानाऽधिकारिणे ।
प्रपित्सतेऽक्षयं स्थान, नागेन्दुगुरवे नमः ॥१॥ भो कृपालो ! गुरुदेव ! संसारसागरनिमज्जन्नहं सदयैः श्रीमद्भिरुद्धतः । पशुतुल्यजीवनजीवन्तं मां भवदौदार्य गुणमयशान्तमुद्रयाऽऽकृष्य भवद्भि-मनुष्यत्वे स्थापितोऽहम् । मद्धत्क्षेत्रे सज्ज्ञानात्मककल्पतरु समारोपे णाऽहं भवद्भिरतीवोपकृतोऽस्मि । यद्यहं भवदाज्ञानुसारेण सच्चरणशीलो भवेयं तदैव तद्भवदुपकृतिऋणमुक्तो भवितुमह क्षमः स्यां, नान्यथा । तथापि मद्धृत्क्षेत्रोद्गतभवद्रोपितद्रुमस्य किञ्चित्फलस्वरुपमिदमनाथिनिम्रन्थचरित्र श्रीमत्करकमले विनयभक्तिभावपूर्वकं समर्प्य कृतकृत्यो भवाम्यहम् ।।
श्रीमत्पादारविन्दमधुपः वीरान्दम् २४६०
शिष्य-रत्नेन्दुः॥
चरित्रम्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com