________________
परं तत्त्वं ब्रह्म प्रणिगदति वाचोपनिषदां ___ तदात्मा, नो अन्यत् स च परमचिद्वीर्यमुदितः । स्वरूपादेतस्मात् प्रकृतिसह नात् सोऽस्ति भगवान् ,
अविद्यासम्मोहावरणभरितः संसरति तु ॥ भगवदुपास्तिः ।
परमात्मा ईश्वरो वा वीतरागो जगदनुबन्धिक्रियाव्यापारविरहितः सन्नप्यर्हत्युपासनाम् । न च तदुपासना तं प्रीणयितुम् , किन्तु स्वमनो विशोधयितुम् । समग्रदुःखमूलभूतौ रागद्वेषावुत्सारयितुं तद्रहितस्य परमात्मनो भगवत उपयोग्येव ह्यवलम्बनम् ।
यदवोचं भक्तभारती-स्तोत्रे.पूर्णात्मोदय-दैवतस्य परमं शुद्धोज्ज्वलं जीवनं
स्मृत्वा तद्गुणराशितः स्वयमुपादातुं किमप्यात्मनि । म्लानि मानसिकीमपासितुमयो आध्यात्मिकी प्रेरणा
प्राप्तुं साधयितुं शमं समुचितं भक्त्यात्मकालम्बनम् ॥ चित्तपरिणामाः खलु निमित्तयोगानुसारेण भवन्ति, परिवर्तन्ते चास्मदादीनाम् । सत्सङ्गे हि चित्तं शुक्लं भवति, विपरीते च विपरीतरूपम् । रूपवती रमणीं पश्यतोऽन्यो भावो भवति, स्नेहास्पदं च पुत्रं मित्रं वाऽन्यः, प्रसन्नात्मनि मुनौ चाऽवलोकनपथमुपगच्छति प्रादुर्भवति प्रसन्नता शान्तिमयी, इति निखिलजनप्रतीतिसिद्धम् ।.. सज्जनसंगतिः सुसंस्कारमुपजनयति, दुर्जनसंगतिश्च विपरीतम् । अत एव सत्सङ्गस्यावश्यकत्वमातिष्ठन्ते धीराः। प्रवर्तते च लौकिकी श्रुतिरपि-" सोबत असर" [ यथा सङ्गस्तथा रङ्गः । एवं सति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com