________________
" Man is the master of the whole cosmos. If you are not man, be man; if you are an angel, descend to manhood; if you are an animal, ascend to manhood."
अर्थात्-मनुष्यः खलु समग्रविश्वस्वामी । यदि त्वं नाऽसि मानवः, भव मानवः । यदि त्वं स्वर्गसद्, मानवभूमिमवतर । यदि त्वं पशुः, मानवभूमीमधिरोह । __परमतपस्विनः, परमयोगिनः, परमज्ञानिनो वा मनुष्यगतावेव (मनुष्या एव) भवन्ति, ये हि सकललोकमूर्धन्यैर्महद्भिरपि अभिनता अमिनुता अभ्यर्चिताश्च भवन्ति ।
महाकवि 'शेक्सपियर् ' महाशयः स्व 'हेम्लेट' नाटके प्राह
“What a piece of work is man ! How noble in reason ! How infinite in faculty ! In form and moving how express and admirable ! In action how like an angel ! The beauty of the world......the paragon of animals."
अर्थात्-मनुष्यः कीदृशी कर्ममयी कृतिः ! विचारबुद्धिसम्पत्तावसौ कीहङ् महान् ! शक्तो कोहगपारः ! आकारे विहारे च कीहम् विशिष्टः स्तुत्यश्च ! कर्मणि कीडग् देवोपमः ! असौ विश्वसौन्दर्यम् प्राणिष्वादर्शप्रतिमा च ।
मनुष्यात्मा मुक्तिमार्गे विहरमाण उच्चैःक्रममाणो यदा वीतरागचारित्रस्य परां काष्ठामधिष्ठितो भवति तदा तत्कर्मावरणानामुच्छेदेन निरावरणीभूय पूर्णप्रकाशः पूर्णात्मा भवति । सदेहावस्थाया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com