________________
४७ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
श्रुत्वेत्याह स्मितं कृत्वा, भूपालः समदर्शनः ॥ ६९ ॥ मत्पुरे गुणिनोऽकस्माद्देशान्तरत आगताः । वसन्तः केन वार्यन्ते ?, को दोषस्तत्र दृश्यते ? ॥७० ॥ अनुयुक्ताश्च ते चैवं, प्राहुः शृणु महिपते !। पुरा श्रीवनराजाऽभूत्, चापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वद्धितः श्रीमद्देवचन्द्रेण सूरिणा । नागेन्द्रगच्छभूद्धार-प्राग्वराहोपमास्पृशा ॥ ७२ ॥ पंचासराभिधस्थान-स्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र, राज्यं दधौ नवम् ॥ ७३ ॥ वनराजविहारं च, तत्रास्थापयत प्रभुं । कृतज्ञत्वादसौ तेषां, गुरूणामहणं व्यधात् ॥ ७४ ॥ व्यवस्था तत्र चाकारि, सङ्घन नृपसाक्षिकम् । संप्रदायविभेदन, लाघवं न यथा भवेत् ॥ ७५ ॥ चैत्यगच्छयतिव्रातसम्मतो वसतान्मुनिः । नगरे मुनिभिर्नात्र, वस्तव्यं तदसम्मतैः ॥ ७६ ॥ राज्ञां व्यवस्था पूर्वेषां, पाल्या पाश्चात्यभूमिपैः । यदादिशसि तत्कायें, राजन्नेवं स्थिते सति ॥ ७७ ॥ राजा प्राह समाचारं, प्राग्भूपानां वयं दृढ़म् । पालयामो गुणवतां, पूजां तूल्लऽयम न ॥ ७८ ॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः । एधंते युष्मदीयं तद्राज्यं नात्रास्ति संशयः ॥ ७९ ॥ उपरोधेन नो यूयममीषां वसनं पुरे । अनुमन्यध्वमेवं च, श्रुत्वा तेऽत्र तदादधुः ॥ ८० ॥ सौवस्तिकस्ततः प्राह, स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थं, श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र, शैवदर्शनवासवः ।। ज्ञानदेवाभिधः क्रूरसमुद्रबिरुदार्हतः ॥ ८२ ॥ अभ्युत्थाय समभ्यर्च्य, निविष्टं निज आसने । राजा व्यजिज्ञपत्किचिदथ (द्य प्र.) विज्ञप्यते प्रभो ! ॥८३ ॥ प्राप्ता जैनर्षयस्तेषाममेयध्वमुपाश्रयम् ।