________________
४६
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
समुपाविशतां शुद्धस्वकम्बलनिषद्ययोः ॥ ५५ ॥ वेदोपनिषदां जैनश्रुततत्त्वगिराँतथा । वाग्भिः साम्यं प्रकाश्यैतावभ्यधत्तां तदाशिषम् ॥५६॥ तथाहि-"अपाणिपादो ह्यमनोग्रहीता । पश्यत्यचक्षुः स शृणोत्यकर्णः ॥ स वेत्ति विश्वं, नहि तस्यास्ति वेत्ता । शिवो ह्यरूपी स जिनोऽवताद्वः ॥ ५७ ॥ ऊचतुश्चानयोः सम्यगवगम्यार्थसंग्रहम् । दययाऽभ्यधिकं जैनं, तत्रावामाद्रियावहे ॥ ५८ ॥ युवामवस्थितौ कुत्रेत्युक्ते, तेनोचतुश्च तौ । न कुत्रापि स्थितिश्चैत्यवासिभ्यो लभ्यते यतः ॥ ५९ ॥ चन्द्रशालां निजां चन्द्रज्योत्सनानिर्मलमानसः । स तयोरार्पयत्तत्र, तस्थतुस्सपरिच्छदौ ॥ ६० ॥ द्वाचत्वारिंशता भिक्षादोषैर्मुक्तमलोलुपौ । नवकोटिविशुद्धं चायातं, भैक्ष्यमभुञ्जताम् ॥ ६१ ॥ मध्याह्नयाज्ञिकस्मार्त्त-दीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र, नियूंढौ तत्परीक्षया ॥ ६२ ॥ यावद्विद्याविनोदोऽयं, विरञ्चेरिव पर्षदि । वर्त्तते तावदाजग्मु-नियुक्ताश्चैत्यमानुषाः ॥ ६३ ॥ ऊचुश्च ते झटित्येव, गम्यतां नगराबहिः । अस्मिन्न लभ्यते स्थातं, चैत्यबाह्यसिताम्बरैः ॥६४॥ पुरोधाः प्राहनिर्णेयमिदं भूपसभान्तरे । इति गत्वा निजेशानामिदमाख्यातभाषितम् ॥ ६५ ॥ इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः ।। वीक्षितः प्रातरायासीत्तत्र, सौवस्तिकोऽपि सः ॥ ६६ ॥ व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ, संप्रापतुस्ततः ॥ ६७ ॥ मया च गुणगृह्यत्वात्, स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे, प्रहिताश्चैत्यपक्षिभिः ॥ ६८ ॥ अत्रादिशत मे खूणं, दण्डं वाऽत्र यथार्हतम् ।