________________
४५
पहले तो आप प्रभाविक चरित्र को उठा कर देखिये जिसका आचार्य प्रभाचन्द्रसूरि ने वि. सं. १३३४ में निर्माण किया है, उसको सब गच्छ वालों ने प्रमाणिक माना है, उसमें आचार्य अभयदेवसूरि के प्रबन्ध में जिनेश्वरसूरि के लिये क्या लिखा है ?
ज्ञात्वौचित्यं च सूरित्वे, स्थापितौ गुरुभिश्च तौ । शुद्धवासो हि सौरभ्यवासं समनुगच्छति ॥ ४२ ॥ जिनेश्वरस्ततः सूरिरपरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैर्विहारेऽनुमतौ तदा ॥ ४३ ॥ ददे शिक्षेति तैः, श्रीमत्पत्तने चैत्यसूरिभिः । विघ्नं सुविहितानां, स्यात्तत्रावस्थानवारणात् ॥ ४४ ॥ युवाभ्यामपनेतव्यं, शक्त्या बुद्ध्या च तत्किल । यदिदानींतने काले, नास्ति प्राज्ञोभवत्समः ॥ ४५ ॥ अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गूर्जरावनौ ।। विहरन्तौ शनैः, श्रीमत्पत्तनं प्रापतुर्मुदा ॥ ४६ ॥ सद्गीतार्थपरीवारौ, तत्रभ्रान्तौ गृहे गृहे । विशुद्धोपाश्रयालाभाद्वाचं, सस्मरतुर्गुरोः ॥ ४७ ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः । गीष्यतेरप्युपाध्यायो, नीति विक्रमशिक्षणे (णात् ) ॥ ४८ ॥ श्री सोमेश्वरदेवाख्यस्तत्र, चासीत्पुरोहितः । तद्गहेजग्मतुर्युग्मरूपौ, सूर्यसुताविव ॥ ४९ ॥ तद्वारे चक्रतुर्वेदोच्चारं, संकेतसंयुतौ । तीर्थं सत्यापयन्तौ च, ब्राह्मं पैत्र्यं च दैवतम् ॥ ५० ॥ चतुर्वेदीरहस्यानि, सारिणीशुद्धिपूर्वकम् । व्याकुर्वन्तौ स शुश्राव, देवतावसरे ततः ॥ ५१ ॥ तद्ध्वानध्याननिर्मग्नचेताः स्तम्भितवत्तदा । समग्रेन्द्रियचैतन्यं, श्रुत्योरेव स नीतवान् ॥ ५२ ॥ ततो भक्त्या निजं, बन्धुमाप्याय वचनामृतैः । आह्वानाय तयोः, प्रेषीत्प्रेक्षाप्रेक्षी द्विजेश्वरः ॥ ५३ ॥ तौ च दृष्ट्वाऽन्तरायातौ, दध्यावम्भोजभूः किमु ?।। द्विधाभूयाद (?) आदत्त, दर्शनं शस्यदर्शनम् ॥५४॥ हित्वा भद्रासनादीनि, तद्दत्तान्यासनानि तौ ।