________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाणमाणाणं पासमाणाणं उक्कोसिया विपुलमइसं०। उसभस्स गं बारस सहस्सा छच सया पन्नासा वाईणं । उसभस्स णं अर० वीसं अंतेवासिसया सिद्धा, चत्तालीसं अजियासाहस्सीओ सिद्धाओ। बावीस सहस्सा नव य सया अणुत्तरोक्वाइयाणं गतिक० जाव भदाणं उक्कोसिया० ॥ १९७॥ उसभत्स णं अर० कोस दुविहा अंतगडभूमी होत्था, तं जहा-जुगंतकडभूमी य परियायतकडभूमी य। जार असंखेज्जाओ पुरिसजुगाओ जुगंतगडभूमी, अंतोमुहत्तपरियाए अंतमकासी ॥ १९८॥ तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिए बीसं पुव्वसयसहस्साई कुमारवासमज्झावसित्ता गं, तेवढि पुव्वसयमहस्साइं रज्जवासमझावसित्ता णं, तेसीइं पुव्वसयसहस्साई अगारवासमझावसित्ता णं, एगं वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, पडिपुनं पुखसयसहस्सं सामनपरियागं पाउणित्ता, चउरासीइं पुव्वसयसहस्साई सव्वाऽयं पालइत्ता. खीणे वेयणिज्जाउयनामगोत्ते इमीसे ओसप्पिणीए सुसमदूसमाए समाए बहुविइक्वंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहि जे से हमंताणं तने मासे पंचमे पक्खे माहबहुले (ग्रं० ९००) तस्स णं माहबहुलस्स तेरसीपरवेणं उप्पिं अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्नेहिं सद्धि चोइसमेणं भत्तेणं अप्पाणएणं अभिइणा नक्खत्तेणं जोगमुवागएणं पुवाहकालसमयसि संपलियंकनिसन्ने कालगए विइकंते जाव सब्बदुक्खप्पहीणे ॥ १९९॥ उसभस्म णं अर० को० कालगयस्स जाव सम्बदुक्खप्पहीणस्स तिनि वासा अद्धनवमा य मासा विइक्कंता, तओ वि परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहिएहिं बायालीसाए वाससहस्सेहिं ऊणिया वीइकंता, एयम्मि समए समणे भगवं महावीरे परिनिब्बुडे, तओ वि परं नव वाससया वीइकंता,
For Private And Personal Use Only