________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिए एगं वाससहस्सं निचं वोसटुकाये चियत्तदेहे जावे अप्पाणं भावमाणस्स एक वाससहस्सं विइकतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले तस्स णं फग्गुणबहुलस्स एकारसीपक्खेणं पुवण्हकालसमयसि पुरिमतालस्स नयरस्स बहिया सगडमुहंसि उजाणंसि नग्गोहबरपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहि नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते जाव जाणमाणे पासमाणे विहरइ ॥ १९६॥
उसभस्स णं अरहओ कोसलियस्स चउरासीइं गणा चउरासीई गणहरा होत्था। उसभस्स णं अरहओ को० उसभसेणपामोक्खाओ चउरासीई समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। उन्मभस्म णं अर० को० बंभीसुंदरिपामोक्खाणं अज्जियाणं तिनि सयसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था। उसमस्स पं० सेजंसपामोक्याणं समणोवासगाणं तिनि सयसाहस्सीओ पंच सहस्सा उक्कोसियो समणोवासयसंपया होत्या। उसभस्स णं० सुभद्दापामोक्खाणं समणोवासियाणं पंच सयसाहस्सीओ चउप्पन्नं च सहस्सा उक्कोसिया समणोवासि०। उसभस्म णं० चत्तारि सहस्सा सत्त सया पन्नासा चोदसपुवीणं अजिणाणं जिणसंकासाणं उक्कोसिया चोदसपुब्विसंपया होत्था । उसमस्स f० नव सहस्सा ओहिनाणीणं उक्कोसिया । उसभस्सणं० वीससहस्सा केवलणाणीणं उक्को। उसमस्स णं० चीससहस्सा छन्च सया वेउब्बियाणं उक्को। उसमस्स गं. बारससहस्सा छच्च सया पन्नासा विउलमईणं अडाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे
१ जाव अधियासेति, सते ण से भगवं अणगारे जाते जाव अप्पाणं च । जाव फलप. रिनिष्वाणमग्गेणं छ|| १ छट्रेणं च ॥ ३ उत्तरासादाहिं छ॥ ४ या समणीसंपया च ॥५या सावनसंपया ग॥
For Private And Personal Use Only