SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इ वा पढमतित्थकर इ वा ॥ १९४॥ उसभे अरहा कोसलिए दखे पतिन्ने पडिरूवे अल्लीणभदए वीणीए वीसं पुव्वसयसहस्साई कुमारवासमझे वसइ, वीसं २ चा तेवट्टि पुन्वसयसहस्साइं रज्जवासमज्झे वसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपजवसाणाओ वाहत्तर कलाओ चोर्वेढि महिलागुणे सिप्पसयं च कैम्माणं तिनि वि पयाहियाए उवदिसइ, २ ता पुत्तसयं रंजसए अभिसिंचह, अभिसिं २ ता पुणरवि लोयंतिएहि जिअकप्पिं० सेसं तं चेव सब भाणियव्वं जाव दायं दाइयाणं परिभाएत्ता जे से गिम्हाणं पढमे मासे पढमे पक्खे चेत्तबहुले तस्स णं चेत्तबहुलस्स अट्ठमीपक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सिवियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमम्गे जाव विणीय रायहाणि मज्झं मझेणं निग्गच्छइ, नि २ ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, तेणे २ ता असोगवरपायवस्स अहे जाव सयमेव चउमुट्ठियं लोयं करेइ, २ ता छटेणं भत्तेणं अप्पाणएणं आसाढाहि नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइनाणं च खत्तियाणं च चउहि सहस्मेहिं सद्धि एगं देवदूसमादाय मुंडे भविचा अगाराओ अणगारियं पब्वइए॥१९५॥ उसमे णं अरहा कोस १वा। तेण कालेण तेण समपण उसमे च-छ ॥२०स्साई महारायनवासमझे धसिसा तेवट्रि पुख्यसयसहस्साई रज्जे बसमाणे च-छ। ३ वायत्तरि म-च-छ । योसट्रि छ । ५ कमेणं ग॥ ६ रज्जे अभि० क ॥ ७ ता तेसीई पुथ्वसतसहस्साई अगारमझे बसित्ता पुण च ॥ ८ प्पिपहिं देवेहिं ताहि इट्टाहि जांघ भविस्मति ति कट्ट। पुब्धि पि यण उसहस्तः कोसलियस्स माणुस्साओ गिहत्थधम्माओ अणुत्तरे अधोहिए णाणदसणे होस्था। सतेणं उसमें अरहा कोसलिए तेणं अणुसरेण अधोहिपणं नाणदसणेण अप्पणो जिमखमणकाल आभोपति, २ ता चेच्चा हिरण्या जात्र परियाभाएत्ता च-छ॥ ९ सीयार ग-4-छ। १००णीयरायधाणीप मझ च।। ११ अहे सोयं ठमिति, २त्ता सीयातो पच्चोरुति, सतमेष आभरणमलालंकार ओमुयति, सयमेष घउ छ॥ १२ उत्तरासादा ॥ १३ पहिं पुरिससह च-है। For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy