________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिपुन्नाणं अट्ठमाण य राइंदियाणं विइकताणं -उच्चट्ठाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु बिसुद्धासु जतिएसु सबसउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवातसि निष्फण्णमेदिणीयंसि कालंसि पमुदितपक्कीलिएसु जणवएसुन पुव्वरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं आरोगा आरोगं दारय पैयाया॥९३॥ .... जं रयणिं च णं समणे भगवं महावीरे जाए सा णं रयणी बहूहिं देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य उर्पिजलमाणभूया कहकहभूया यावि होत्था ॥९४॥ जयणि च णं समगे भगवं महावीरे जाए तं रयणि चणं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्यरायभवणंसि हिरनवासं च सुक्नवासं च रेयणवासं च वयरवासं च वत्थवास च आहरणवासं च पत्तवासं च पुष्फवासं च फलवासं च वीयवासं च मल्लवासं च गंधवासं च वण्णवासं च चुण्णवासं च वसुहारवासं च वासिसु ॥९५॥ तए णं से सिद्धत्ये खेत्तिए भवणवइयागमन्तरजोइसवेमाणिएहिं देवेहि तित्थयरजम्मणाभिसेयमहिमाए कयाए समाणीए पघूसालसमयसि नगरगुत्तिए सद्दावेइ, नगरगुत्तिए २ ता एवं वयासी॥९६॥ खिप्पामेव भो देवाणुप्पिया! कुंडपुरे नगरे चारगतोहणं
-एतस्चिामध्यवर्ती पाठ : अर्वाचीनास्वैव प्रतिषु दृश्यते ॥ २ अगोगा अरोग ग ॥ ३ फ्सूया ॥४त्रिनवतितमसूत्रानन्तरं ग प्रतो इदमेक सूत्रमधिकं वर्तते । तथाहिजे रयणि सणं समणे भगवं महावीरेशाप से रयणि च णं घडहि देवेहि य देवीहि य उबंय तेहि य उप्पयनेहिय उजोबिया पावित्था ॥ ५ जापत रणि पण महवे क-ख-ग-।। ६देवीदिन आयतमाणेहि य उप्पयमाणेहि य पगालोप होप देखुजलोप देखुक्कलिया देवसन्निवाए देवकहकहर देवुपिजलमालभूते आबिहोत्था ९४।। छ॥७य उम्मोषिया याधि होत्था उपिजलकभूता ॥८धारी तिरि०क-स-- ॥ ९०गा. सकषयणलदेसेण सिद्ध छ। १० रयणवारपत्थआभरणपत्तयुप्फवायवुद्धि च मल्लगंधचुण्णवुद्धि च षसुधाराए वासं वार्मिसु ॥ ९॥ ॥११ खसिप समणस्स भगवओ माहावीरस्स भषण०॥ १२ कारसि नग-स॥
For Private And Personal Use Only