________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
करेह, चारगसोहणं २ ता माणुम्माणवद्धणं करेह, माणु २ त्ता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मज्जियोवलेवियं सिंघाडगतियचउकचञ्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं मंचाइमंचकलिय नाणाविहरागेभूसियज्झयपडागमंडियं लाउल्लोइयमलिय गोसीससरसरत्तचंदणददरदिष्णपंचंगुलितलं उवैचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुकपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुकडझंतपूर्वमघमर्पितगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नडनट्टगजल्लमल्लमुट्ठियवेलंचगपवगकहगपढकलासकआईखगलंखमंखतूणइल्लतुंववीणिय - अणेगतालायराणुचरियं करेह कारवेह, करेत्ता कारवेत्ता य यसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सविता य मम एयमाणत्तियं पञ्चप्पि
ह॥२७॥ तए णं ते णगरगुत्तिया सिद्धत्येणं स्ना एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयल जाव पडिसुणित्ता खिप्पामेवं कुंडपुरे नगरे चारगसोहणं जाव उस्सवेत्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, २ ता करयल जाव कटु सिद्धत्वस्स रनो एयमाणत्तियं पञ्चप्पिगंति॥९८॥ तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छद, तेणेव उवागच्छित्वा जाव सब्बोरोहेणं सवपुष्फगंधवत्थमल्लालं
१ रागसियायपडागातिपराग च-७॥ २ उपहिय० म ॥ ३ पुषसुरभिमय व ॥
५०णियसूतमागहपमिषितं पृयामहामहिमसंपउत्तं जयसहस्संघकसहस्संच ऊसवेडछा५जूयसहस्सं आयामजामाहियसकारं च पूणमहिमसंजुक्तं ऊसवेह न॥६०ता व अच्चेषय पुप य,
२ हा य मम] पयमाणत्तिय खिपामेय पञ्च ॥ ७ ते कोडंबियपुरिता सिद्ध०॥ ८०मेव खत्तियकुंडग्गामे नगरे चारगसोहणकरेंति,तहेव जाव चमसहस्सं च ऊसमिति, ऊसवेत्ता भच्चेति य पुर्पति य पयमाणत्तियं खिप्पामेष पच्च छ, ९सतेज से सिर अतिप जेणेव भट्टणसाला तेणेष उवागमति दोकन पि कोडुबियपुरिसे सहाषेति, २त्ता एवं पदासी-खिप्पामेष भो देवाणुपिया! कुंडपुरे नगरे उम्सुक्क उक्करं उक्टुिं अदिज अमेजनं अभडप्पबेस अवंडकोरेरिम अधरिम भगणिम सहिघडीप सम्पजुतीय सवमलेणसम्बसमुदपणे सम्बापरेण सन्यसं.
For Private And Personal Use Only