SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ करेह, चारगसोहणं २ ता माणुम्माणवद्धणं करेह, माणु २ त्ता कुंडपुरं नगरं सम्भितरबाहिरियं आसियसम्मज्जियोवलेवियं सिंघाडगतियचउकचञ्चरचउम्मुहमहापहपहेसु सित्तसुइसम्मट्ठरत्यंतरावणवीहियं मंचाइमंचकलिय नाणाविहरागेभूसियज्झयपडागमंडियं लाउल्लोइयमलिय गोसीससरसरत्तचंदणददरदिष्णपंचंगुलितलं उवैचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं पंचवन्नसरससुरहिमुकपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुकडझंतपूर्वमघमर्पितगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं नडनट्टगजल्लमल्लमुट्ठियवेलंचगपवगकहगपढकलासकआईखगलंखमंखतूणइल्लतुंववीणिय - अणेगतालायराणुचरियं करेह कारवेह, करेत्ता कारवेत्ता य यसहस्सं च मुसलसहस्सं च उस्सवेह, उस्सविता य मम एयमाणत्तियं पञ्चप्पि ह॥२७॥ तए णं ते णगरगुत्तिया सिद्धत्येणं स्ना एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयल जाव पडिसुणित्ता खिप्पामेवं कुंडपुरे नगरे चारगसोहणं जाव उस्सवेत्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, २ ता करयल जाव कटु सिद्धत्वस्स रनो एयमाणत्तियं पञ्चप्पिगंति॥९८॥ तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छद, तेणेव उवागच्छित्वा जाव सब्बोरोहेणं सवपुष्फगंधवत्थमल्लालं १ रागसियायपडागातिपराग च-७॥ २ उपहिय० म ॥ ३ पुषसुरभिमय व ॥ ५०णियसूतमागहपमिषितं पृयामहामहिमसंपउत्तं जयसहस्संघकसहस्संच ऊसवेडछा५जूयसहस्सं आयामजामाहियसकारं च पूणमहिमसंजुक्तं ऊसवेह न॥६०ता व अच्चेषय पुप य, २ हा य मम] पयमाणत्तिय खिपामेय पञ्च ॥ ७ ते कोडंबियपुरिता सिद्ध०॥ ८०मेव खत्तियकुंडग्गामे नगरे चारगसोहणकरेंति,तहेव जाव चमसहस्सं च ऊसमिति, ऊसवेत्ता भच्चेति य पुर्पति य पयमाणत्तियं खिप्पामेष पच्च छ, ९सतेज से सिर अतिप जेणेव भट्टणसाला तेणेष उवागमति दोकन पि कोडुबियपुरिसे सहाषेति, २त्ता एवं पदासी-खिप्पामेष भो देवाणुपिया! कुंडपुरे नगरे उम्सुक्क उक्करं उक्टुिं अदिज अमेजनं अभडप्पबेस अवंडकोरेरिम अधरिम भगणिम सहिघडीप सम्पजुतीय सवमलेणसम्बसमुदपणे सम्बापरेण सन्यसं. For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy