________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाभो देवाणुप्पिए! भोगलाभो देवाणुप्पिए! पुत्तलाभो० सोक्खलाभो. रज्जलाभो०, एवं खलु तुमं देवाणुप्पिए! नवण्हं मासाणं बहुपडिपुनाणं अट्ठमाण य राहंदियाणं विइकंताणं अहं कुलकेउ अम्हं कुलदीवं कुलपब्वयं कुलवर्डिसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआहारं कुलनंदिकरं कुलजसकरं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं अहीणसंपुनपंचेंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियं सुदंसणं दारयं पयाहिसि ॥५३॥ से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुष्पत्ते सूरे वीरे विकते विच्छिन्नविउलबलवाहणे रजवई राया भविस्सइ, तं० ओराला णं तुमे जाव दोचं पि तचं पि अणुवूहह ॥५४॥ तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रनो अंतिए एयम8 सोचा निसम्म हट्टतुट्टा जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि क? एवं वयासी ॥५५॥ एवमेयं सामी! तहमेयं सामी! अवितहमेयं सामी! असंदिद्धमेयं सामी! इच्छियमेयं सामी! पडिच्छियमेयं सामी! इच्छियपडिच्छियमेयं सामी!, सच्चे णं एसमटे से जहेयं तुम्भे वयह ति कडु ते सुमिणे सम्म पडिच्छइ, ते० सम्म पडिच्छित्ता सिद्धत्येणं रन्ना अब्भणुनाया समाणी. नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्टेइ, अ २ ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए; जेणेव सए सयणिज्जे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता एवं क्यासी॥५६॥ मा मे ते उत्तमा पहाणा मंगल्ला महासुमिणा अन्नेहि पावसुमिणेहि पडिहम्मिस्संति ति कटु देवयगुरुजणसंबद्धाहिं पसत्याहिं
कुलकप्पर ख-घ॥२ पियवसणं ख-घ-॥३क सिद्धत्थ वत्तिय एवं ॥ ४ पसस्था मंच।।
For Private And Personal Use Only