________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छद, २ त्ता सिद्धत्यं खत्तियं ताहिं इटाहि कंताहिं पियाहिं मणुनाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुरमंजुलाहिं गिरोहि संलवमाणी २ पडिबोहेइ ॥४९॥ तए णं सा तिसला खत्तियाणी सिद्धत्येणं रना अब्भणुनाया समाणी नाणामणीरयणभत्तिचित्तंसि भदासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तियं ताहि इटाहिं जाव संलवमाणी २ एवं क्यासी ॥५०॥ एवं खलु अहं सामी! अज्ज तंसि तारिसयंसि सयणिज्जंसि वनओ जाव पडिबुद्धा । तं जहा। गय वसह० गाहा। तं एतेर्सि सामी! ओरालाणं चोदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥५१॥ तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमटुं सोचा निसम्म हटतुटुचित्ते आगंदिए पीइमणे परमसोमणसिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरहिकुसुमचुचुमालइयरोमकूवे ते सुमिणे ओगिण्हति, ते सुमिणे ओगिव्हिका ईहं अणुषविसइ, ईहं अणु २ ता अप्पणो साहाविएणं मइपुव्वएणं बुद्धिविनाणेणं तेर्सि सुमिणाणं अत्थोग्गहं करेइ, अत्यो २ त्ता तिसलं खत्तियाणीं ताहिं इटाहि जाव मंगल्लाहिं मियमहुरसस्सिरीयाहि वग्गूहि संलवमाणे २ एवं वयासी ॥५२॥ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा एवं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुहिदीहाउयकल्लाण (ग्रं. ३००) मंगल्लकारगा गं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा। तं जहा। अत्य
१ वरादि च ॥
For Private And Personal Use Only