________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंगल्लाहिं धम्मियाहिं लेटाहि कहाहिं सुमिणजागरियं जागरमाणी पडिजागरमाणी विहरइ ॥ ५७ ॥
तए णं सिद्धत्थे खत्तिए पञ्चूसकालसमयसि कोडुबियपुरिसे सहावेह, कोडं २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! अज सविसेसं बाहिरिजं उवट्ठाणसालं गंधोदयसित्तसम्मजिओवलितं सुगंधवरपंचवन्नपुष्फोवयारकलियं कालागरुपवरकुंदुरुकतुरुकडझंतप्रूवमधमधेतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेह कारवेह, करेचा कारवेत्ता य सीहासणं स्यावेह, सीहासणं र २ चा ममेयमाणत्तियं खियामेव पञ्चप्पिणह ॥५८॥ तए पं ते कोर्छवियपुरिसा सिद्धत्येणं रण्णा एवं वुत्ता समाणा हट्ट जाव हियया करयल जाव कटु एवं सामि! ति आणाए विणएणं क्यणं पडिसुगंति, एवं २ ता सिद्धस्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडि २ ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छंति, ते २ चा खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदयसित्त जाव सीहासणं रयावेंति, सी २ चा जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, तेणेव २ ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कडु सिद्धत्थस्स खत्तियस्स तमाणत्तियं पञ्चप्पिणंति ॥ ५९॥ . तए णं सिद्धत्थे खचिए कलं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिल्लियम्मि अह पंडरे पहाए रत्तासोयपगासकिसुयसुयमुहगुंजद्ध गसरिसे कमलायरसंडबोहए उट्ठियम्मि
लडहाहि च ॥ २०त्थे राया प० छ ॥ ३ एवं देवो ति ॥ ५ °गवंधुजीवपारावतच. लणमयणपरहुयसुरतलोयजजासुयणकुसुमरासिहिगुलणितरातरेरितसस्सिरीए दिवाकरे मा
कमेणं उदिते तस्स सकरपहरापरम्म अंधकारे वालासबकुंकुमेणं चिते व जीवहोने साहस्सरस्सिम्मिविणयरेछ। अर्वाचीनासु प्रतिषु मूल-टिप्पणीगतपाठमिश्रणरूप: पाटो रश्यते, तपाहि-रागए. णियगतिरेहंतसरिसे कमलायर. तेयसा जलंते तस्स प करपहरा० बचिय व श्रीवलोम सपणिज्जाओ।
For Private And Personal Use Only