________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इच्छियपडिच्छियमेयं देवाणुप्पिया!, सच्चे णं एसमट्टे से जहेयं तुन्भे वयह ति कहते सुमिणे सम्म पडिच्छ। ते सुमिणे सम्म पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धि ओरालाई माणुस्सगाई भोगभोगाई मुंजमाणी विहरह ॥१२॥
तेणं कालेणं तेणं समएणं सक्के देविदे देवराया वजपाणी पुरंदरे सतकतू सहस्सक्खे मघवं पाकसासणे दाहिणलोगाहिबई बत्तीसविमाणसयसहस्साहिवई एरावणवाहणे सुरिंदै अर्यबरवत्यधरे आलइयमालमांडे नवहेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे भासुरखोंदी पलंबवणमालधरे सोहम्मकप्पे सोहम्मवडिसए विमाणे सुहम्माए सभाए सकसि सीहासणसि निसण्णे ॥१३॥ से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणियसाहस्सीणं, तोयत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्टहं अगमहिसीणं, सपरिवाराणं तिथं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउण्डं चउरासीए आयरक्खदेवसाहस्सीणं, अण्णेसि च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनगीयवाइयतंतीतलतालतुडियघणमुइंगैपडपडहवाइयरवेणं दिव्वाई भोगभोगाई मुंजमाणे विहरइ ॥१४॥ इमं च णं केवलकण्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ विहरइ, तत्थ गं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणभरहे माहणकुंडग्गामे नगरे उसमदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंघरसगोत्ताए कु
जणं तुम्भे च ॥२°णुस्साई स-ए-च ॥ ३°माले सोइ -स्व-घ-च ॥४स, सेणे कविना ।। ५-६ तावतीस---॥७०सरियस०॥८पमवप्पवाच ॥९°माणे २ पासा, तस्थ समक-ख-पच ॥
For Private And Personal Use Only