________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माहणि एवं वयासी ॥७॥ ओराला णं तुमे देवापुप्पिए ! सुमिणा दिवा, कल्लाणा पं० सिवा घना मंगल्ला सस्सिरीया आरोग्गतुट्ठिदीहाउकल्लाणमंगलकोरगा णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा। तं जहाअत्यलाभो देवाणुप्पिएं !, भोगलाभो० पुत्तलाभो० सोक्खलाभो देवाणुप्पिए !, एवं खलु तुम देवाणुप्पिए ! नवहं मासाणं बहुपडिपुत्राणं अट्ठमाणं राइंदियाणं विइकंताणं सुकुमालपाणिपायं अहीणपडिपुत्रपंचिंदियसरीरं लक्खणवंजणगुणोक्वेयं माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदैरंग ससिसोमाकार कंतं पियदसणं सुरुवं देवकुमारोवमं दारयं पयाहिसि ॥८॥ से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जोवणगमणुप्पत्ते रिउव्वेय अँउब्वेय सामवेय अथव्वणवेय इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाणे सिरखाकप्पे वागरणे छंदे निरुते जोइसामयणे अण्णेसु य बहूसु बंभन्नएसु परिब्वायएसु नएसु परिनिट्ठिए यावि भविस्सह ॥९॥ तं ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा जाव आरोग्गतुट्ठिदीहाउयमंगलकल्लाणकारगाणं तुमे देवाणुप्पिए! सुमिणा दिट्ठा ॥१०॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अतिए एयमढे सोचा णिसम्म हट्टतुट्ट जो हियया करयलपरिग्गहियं दसनहं सिरसावत्त मत्थए अंजलि कडु उसभदत्तं माहणं एवं क्यासी ॥११॥ एवमेयं देवागुप्पिया! तहमेयं देवाणुप्पिया अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणुप्पिया!, इच्छियमेयं देवाणुप्पिया!, पडिच्छियमेयं देवाणुप्पिया!,
१कारणा ॥२-३-४ प्पिया | छ। ५ दर ससि ॥ दार ॥ ७ अजुष्येय ग-छ॥ ८ अपसु परिनिटिप क॥ १ तुमप २० यहि ग-छ।
भारसप्पम ॥ १.
For Private And Personal Use Only