________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बुद्धा ॥ ४॥ तं जहा-गेय वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभ। पउमसर सागर विमाण भवण रयगुञ्चय सिहिं च ॥१॥५॥ तए पं सा देवाणंदा माहणी इमेतारूवे ओराले कमाणे सिवे घझे मंगल्ले सस्सिरीए चोदस महासुमिणे पासित्ता णं पडिबुद्धा लमाणी हटाटुचितमामंदिया पिइमणा परमसोमणसिया हरिसबसविसप्पमाणहियम धाराहयकलव्यं पिव समुस्ससियरोमकूवा सुमिमोग्गहं करेइ, सुमिणोग्गहं करिता सणिजाओ अन्मुटेइ, सयणिजा
ओ अन्मुढेला अतुरियमचवलमसंभंताए राइहंससरिसीए गईए जेणेव उसभदत्ते माहणे सेणे उवागच्छह, उवागच्छित्ता उसभदत्तं माहणं । जेएण विजएणं बद्धावेइ, वद्धावित्ता महासणवरगया आसत्था वीसत्था करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलि कडु- एवं वयासी-एवं खलु अहं देवाणुप्पिया! अब सयणिजसि सुत्तजागरा ओहीरमाणी २ इमे एपारूवे ओराले जाव सस्सिरीए चोद्दस महासुमिणे पासित्ता णं पडिबुद्धा। तं जहा-गय जाव सिहि च। एएसि णं देवाणुप्पिया!
ओरालोणं जाव चोदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिबिससे भविस्सइ ! ॥६॥ तए णं से उसभदसे माहणे देवाणंदाए माहणीए अंतिए एपमटुं सोचा निसम्म हट्टतुट्ठ जाव हियए धाराहयकलंबुयं पिब समूससियरोमकूवे सुमिणोम्गहं करेइ, करिता ईहं अणुपक्सिह, ईहं अणुपविसित्ता- अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविनाणेणं. सेसि सुमिणाणं अत्थोग्गहं करेइ, २ करेत्ता देवाणंदं
गप उसम य ॥ २ मावणी ते सुमिणे पासह, ते सुमिणे पासिसा हट्ट क-ग। माहणी सिविणे इमे पदारू च ॥ ३ कर्वधर्ग पिव च । कलंयपुप्फगं पिव ख-घ । कयंबपुप्फगं पिष छ । ४ता उप उद्वेति, उहता मेणायेव उसम च ॥ तेणामेष च ।। ६ । एतचिहान्तर्गत : पाठ :
स- नास्ति ॥ ७ अयमेनाक-घ।। ८ सय गाहा। पं० च ॥९एएसि च ण छ। १० लाणं फु चोच ११ । एतन्मध्यगत: पाठ : अर्वाचीनतमेष्वादशेष्वेव दृश्यते ॥
For Private And Personal Use Only