________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्स णं आसाढसुद्धस्स छेट्ठीपरखेणं महाविजयपुप्फुत्तरपवरपुंडरीयाओ महाविमाणाओ वीसं सागरोवमंटिईयाओ आउक्खएणं भवक्खएणं ठिइक्खएणं- अणंतरं चई चहत्ता इहेव जंबुद्दीवे दीवे भारहे वासे
दौहिणद्धभरहे- इमीसे ओसप्पिणीए सुसमसुसमाए समाए विहकताए सुसमाए समाए विइकताए सुसमदुस्समाए समाए विदकंताए दुस्समसुसमाए समाए बहुविइकंताए -सागरोवमकोडाकोडीए बापालीसवाससहस्सेहिं ऊणियाए- पंचहत्तरीए वासेहिं अद्धनवमेहि य मासेहि सेसेहिं इकवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासगुत्तेहि दोहि य हरिवंसकुलसमुप्पन्नेहिं गोतमसगुत्तेहिं तेवीसाए तित्थयरेहि वीइक्कतेहिं -सेमेणे भगवं महावीरे- चरिमे तित्थकरे पुन्वतित्थकरनिहिटे माहणकुंडग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंघरसगोत्ताए पुवरत्तावरत्तकालसमयंसि हत्युत्तराहिं नक्खत्तेणं जोगमुवागरणं आहारवकंतीए भववकंतीए सरीरवकंतीए कुच्छिसि गम्भत्ताए वकंते ॥२॥ समणे भयवं महावीरे तिष्णाणोवगए आवि होत्था-चइस्सामि त्ति जाणइ, चेयमाणे न जाणइ, चुंए मि त्ति जाणइ ॥३॥ जं स्यणि च णं समणे भगवं महावीरे देवाणदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गभत्ताए वकंते तं स्यणि च णं सा देवाणंदा माहणी सयणिजसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे ओराले कल्लाणे सिवे पन्ने मंगल्ले सस्सिरीए चोइस महासुमिणे" पासित्ता णं पडि
१ छट्ठीप परवेण च । एटीग दिवसेण ख-घ-७ ॥ १ मट्टितीतो आ०५॥३- -
THENT
एतचिलमध्यवर्ती 413: ग-घ- नास्ति ॥४बयं न । चयं ग॥५ - तदन्तगतः पाठः क-ना
-नरस्ति ॥६ -- एतन्मध्यवर्ती पाठः तालपत्रीयेषु अन्येषु बहुषु कद्रलादर्शषु नास्ति।। ७ पण्णसरीप क्वचित् ।। ८०क्वमासेहि अबसेसेहि ॥१०क्लाएक० ग।। १००वगु० ग॥११एतदन्तर्गतः पाठः ग-च-छ नास्ति । १२ घरमाणे ग-॥१३ ओ मि॥१०ले पासा पासि०।।
For Private And Personal Use Only