________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥नमः श्रीसर्वज्ञाय॥
नमो अरिहंताणं। नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं ।
नमो लोए सब्बसाहूर्ण ॥ एसो पंचनमुक्कारो सव्वपावप्पणासणो।
मंगलाणं च सव्वेसि पढमं हवइ मंगलं ॥१॥] तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे होत्या। तं जहा-हत्युत्तराहिं चुए चहत्ता गम्भं वर्कते १ हत्युत्तराहिं गम्भाओ गभं साहरिए २ हत्युत्तराहिं जाए ३ हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वईए ४ हत्थुत्तराहि अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥१॥ तेणं कालेणं तेणं समएणं समणे भयवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे - १ कल्पसूत्रारम्भे नैतद् नमस्कारसूत्रल्प सूत्र भूना प्राचीनतमेषु ताडपत्रीयादशेषु दृश्यते, नाति टीका
कृदादिभिरेतदाइत व्याख्यातं वा, तमा चास्य कल्पसूत्रस्य दशाश्रुतस्कन्धसूत्रस्याटमाध्ययनत्वा मध्ये महकमरवेनापि एतत्सूत्रं सतमिति प्रक्षिामेवैतत् सूत्रमिति ।।
For Private And Personal Use Only