________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्छिसि गम्भचाए वक्तं पासह, पासिचा चियापंदिर पदिए परमामंदिए पीइमणे परमसोमणसिए हरिसवसविसयमाणालियर पानइयनीयसुरहिकुसुमेचंचुमालइयऊससियरोमले वियसिकारकमलनयणवयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबालेबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ अन्मुढेइ, सीहासणाओ अमुहिता पायपीदाओ पचोरह, २ केहलियवस्टूिरिटुअंजणनिउणोक्सिमिसिमिसितमणिस्यममंडियाओ पायातो ओमुयह, २. ओमुहवा एमसाडियं उतरासंगं करेइ, समसाडियं उत्तरासंगं करित्ता अंजलिमउलियम्माहत्ये तिस्पयराभिमुहे सत्तट्ट स्पाई अणुगच्छद, अणुगच्छित्ता वामं जाणु अंचेह, कामं जाणुं २ चा पहिणं आणुं धरणितलंसि साहदु तिम्खुत्तो मुद्धाणं धरणितलंसि निवेसेह, तिखुचो मुद्धाणं परणितलंसि निवेसित्ता ईसि पक्षुण्णमइ, पक्षुण्णमित्रा करगतुडियचंभिगाओ भुयाओ साहरइ, कड २ ता करयलपरिमाडियं सिरसाक्तं दसनहं मत्थए अंजलि कडु एवं क्यासी ॥१५॥ __नमो त्यु णं अरहताणं भगवंताणं १ आइगराणं तित्वगराणं संयंसबुद्धाणं २ पुरिसोचिमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधडत्थीणं ३ लोगुत्तमाणं लोगनाहामं लोगहियाणं लोगपईवाणं लोगयनोयगराणं ४ अभयदयार्ण चरखुदयाणं मम्गदयाणं सरणदयाणं जीवदयाणं बोहिदपाणं ५ धम्मदयाणं घम्मदेसयाणं धामनायगाणं घमसारहीणं धम्मवरचाउरंतवकवट्टीगं ६ दीको ताणं सरणं गई इट्टा,- अप्परिहयक्रनाणदंसणधराणं पियट्टछउमाणं ७ जिणाणं जावयाणं तित्राणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ८ सव्वन्नृणं सर्वदरिसीणं
मधुंधुमा स + असमाच ॥ २ पलायनयाने म. ३ बरक
४तो तोमु०-३॥
एतन्मध्यगतः पाठः - नास्ति ।। ६ बर्दसी
For Private And Personal Use Only