SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir • महता' इति पधाणेण, 'गतवादितरवेणं 'ति भणिहिति, 'आहत'ति निच्चाणुचणं अक्स्वाणगयद्धेण वा, एवंवादिगा गद्रेण-शच्चिएणं, गीपण-ससहिएणं, बाइएणं--आतोजाभिधातसद्देणं, आतोज्जेक्कदेसायम् , तन्त्री-सीता, तल-हत्यपुढं, ताल-कंसालिया, तुडियाणि-वादित्ताणि, एतेसि घणोवमेण मुखाप य पहुणा वि सदेणं पवादितरवेणं ॥ मूत्रम् ६०–'हितानुकंपएणं देवेणं "ति हितो सकस्स अपणो य, अणुकंपन। भगरतो॥ मूत्रम् ६१-६२-'अट्टणमान्य वायामसाला । सतं बाराओ पकजं तं सतपागं, सतेण [चा] काहावणाणं । ' पीगणिज्जेहिं ति रसादिधातुसमकारीहिं । ' दीवणिज्जेहिं । अग्गिजगणेहिं । 'दप्पणि जेहिं ' बेलकरहिं । 'मदगिज्जेहिं : वैमहबद्धणेहिं। 'तिप्पणिज्बेहि । मंसोवस्यकहिं । 'छेदा' बावतरीकलापंडिता । 'दक्खा' कजाण अविलंक्तिकारी । 'पहा' चास्मिनः । 'निजा' कलाकुसला । ' मुद्धोदगं' उण्होदकं । ' गगणायगा' प्रकृतिमहत्तरया, 'इण्डणायका' [सणावइणे ], 'ईसरा' भोइया, तल्वरपट्टबदा तलवराः राजस्थानीया इत्यर्थः, माडंविया' पञ्चतराइगो, कोडुविया' गाममहत्तग ओलम्गगा य, 'इमा' णेगमादिणो वणिया, 'सेट्टी पट्टवेटणे। तदधियो, 'महामंती' हस्थिसाहणाकोरेगो, ' गणगा' भंडारिया, 'लमचो रजाधिद्वायगो, ' चेडगा' पादमूलिगा, 'पोढमदा' अथाणीए आसणासीमसेवगा, 'अगर' निति पगतीतो, 'णिगमा काणिया, 'संधिवाला' रज्जसंधिरक्खगा । मूत्रम् ७८---'जीवितारिहं पातिदाणं ति जायजीव पहुप्पित जोग्ग ॥ सूत्रम् १०७–'पेत्तेजार पनि पिनियन। मूत्रम् १११-'आहोधिए' ति अभंतगेधी । 'पाईणगामिणी' पुञ्चदिसागामिणी छाया ॥ मूत्रम् ११३-- 'मंजुमंजुणा घोसेण अपडिबुझमागे 'त्ति १ जति को कि जपति ॥ भूत्रम् १२०.--'विजयावत्तरस चेतियस्स' विजयावतं णामेण, 'वियावत्तं वा' यावत्तं चेनियतगातो. जिष्णुजाणमित्यर्थः । कटकरणं' क्षेत्रम् ॥ मूत्रम् १२१-१२२..• 3 rl ' पगाकामं । 'म्हो कम्म' पच्छपणं कतं । सेस कण्ट जात्र " अष्ट्रियगामणीसाते पढम अनुश्वासं वासायास उवागते" अन्तरे वासः अन्तरवासः। अन्तस्वास इति वासारत्तस्याऽऽल्या । उक्तश्च-"अंतग्धसानलो भगवं । " 'पावा ' देवेहिं कतं गाम, जेग ताथ भगवं कालगतो । रजुगा-लेहगा, तेसिं स्वभा रजुयसभा, अपरिभुजभरणा करणसाला | तुमस्थकाले जिणकाले य एते वासारत।। 'पणियभूमी' वनभमी ।। मूत्रम् १२३.---'कत्तियमासे कालपक्खे चरिमा रतणी ' अवामसी । कालं--अन्तं गतः कालगतः कादिति कालाद् भवष्ठितिकालाच्च । चीतिकतो संसाराता । सम्मं उजातो ण जधा अण्णे, समस्तं वा उन्जातः । जाति-जरा-मरणरस य मंत्राण-कम्म त jि । 'सिद्धः साधितार्थः । 'बुद्धः ' ज्ञः । मुनको भवेन्यः । सर्वभावेन निर्वृतः परिनिर्वृतोऽन्तकृतः । सव्वदुक्खाणि- संसारियाणि पहीगाणि सारीराणि माणसाणि य । त्रितितो चंदा संवञ्छरो, पीतिबद्धो मासी, दिवदको पक्खो, अग्गिवेसो दिवसो, उब "यम् , तंतिपया मन्त्री प्रत्य । यम, तंतिपया तात्री प्रय० ॥ २ पन्नकरेरियन्स रेषु ॥ ३ चम्मट्रिपणे प्रत्यन्तरेषु ।।। बद्धवेटणो प्रत्यन्तरेषु ॥ ५ आचामंसा प्रत्यन्तरेषु ॥ ६ सा काला 1 अन्तं प्राय ॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy