SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०४ समो वि से णाम, देवाणंदा रयणी निरिति त्ति वञ्चति, लबस्स अच्ची णाम, पाशुस्स मुत्तो, थोवस्त सिद्धणाम, करणं णाग, सबसिद्धो मुहुत्तो ॥ सूत्रम् १२६-१२७-~-पार भोपति–प्रकासेति पाराभोगः, पोसहो अवामसाए ति । तम्मि णातए पेजबंधणं-हो तं दोन्छिष्णं । गोतमो भगवता पट्ठवितो-अमुगगामे अमुग बोधेहिं । तहिं गतो चियालो य जातो, तत्येव कुथो । गरि पेन्छति रत्ति देवसधिगवातं, उवउत्तो, णातं-जहा भगवं कालगतो। ताहे चिंतेति-अहो ! भगवं मिपिवासी, कधं वा वीतरागाण णेहो भवति !, णेहरागेश य जीवा संसारं अइंति, पत्थेतरा जाणं उप्पा । वारस वासाणि केवली विहरति बहेव भगवं, णवरं अतिसयरहितो। धम्मकहणा परिवारो य तहेव । पच्छा अजमुचम्मस्स णिसिरति गणं 'दीहायु 'त्ति कातुं । पच्छा अञ्जसुधम्मस्स केवलगाणं उप्पण्णं, सो वि अट्ट वासे विहोत्ता केवलिपरियारणं अजबुगामस्स गण दातुं सिद्धिं गतो॥ सूत्रम् १३१..--:-भूगी तस्यां तिष्ठतीति कुन्थू , अणुं सरोरगं धरेति अणुंधरी ॥ सूत्रम् १४५--दुविधा ' अंतकरममि 'त्ति अन्तः-- कर्मणां भूमी-कालो सो दुविधो-पुरिसंतकरकालो य परियायतकरकालो य। जाव अ नुणामो ताब सिपड़ो, एस जुगनकरकालो । चत्तारि यासाणि भगवता तिथे पवत्तिते तो सिल्झितुमारमा एस परियायतकरकालो । ततिप पुरिसजुगे जुगंतकरभूमी ॥ सूत्रम् १४६ --पणपणं पावा, पणपणं कलाणा, तत्थेग मरुदेवा ।। मुत्रम् २०१–'नव गणा एकारस गणधरा ' दोण्हं दोण्हं पच्छिमाणं एको गणो । जीवंते चेव भट्टारए जैवहिं जणेहिं अजमुधम्मस्स गणो गिक्खित्तो 'दीहातुगो'त्ति णातुं ।। मुत्रम् २२४--समणे भगवं महावीर। चंदसंवच्छरमधिकृत्योपदिश्यते, जेणं जुगादी सो। वासाणं सवीसतिराते मासे० । किणमित्तं ? पाएण सअट्ठा ऋडिताई पासेहितो, उकंपिताणि उवरि, लित्ता कुड्डा, घट्ठा भूमी, 'मा' लव्हीकता, समता मट्ठा सम्महा, खता उदगपया निमणपधा य, सअट्ट। जे अप्पणो णिमित्तं परिणामिया कता, इधरा ‘पञ्चइता ठित 'त्ति कातुं दंताल-छेत्तकरिसण-घरठयणाणि य करेंति तत्थ अधिकरणदोसा, सवीसतिराते मासे गते ण भवति ॥ मूत्रम् २३२---" वासावास पज्जोसबिए पति" सुत्त, 'सब्बतो समंत 'त्ति सव्यतो चउदिसि पि सकोस जोयणं खेत्तकप्पापमाणं, अद्रविजलकारणादीसु तिदिसि विदिसिं गदिसि वा भयितं । ' अहालंदमवि' अयेत्ययं निपातः, लन्दमिति कालस्याख्या, जहणं लंद उदउलं, उकोसं पंच रातिदिया, तयोरन्तरं मध्यम् । यथा रप्रकृतिरपि अरप्रकृतिरपि एवं लंदमपि अलन्दमपि मासो जाब छम्मासा जेटोग्गहो।। सूत्रम् २३३-" वासावासं० सकोसं जोयणं गंतुं पंडियत्तए " दगघट्टा गा एरवतिकुणालाए. अद्धजोयणं वहति तत्थ वि ण उवहम्मति । थलागास ण विरोलेनो बच्चति ॥ मूत्रम् २३४- अत्य १ अत्र प्रभूतेष्मादशेषु वारस वासे इति पाठो दृश्यते ॥ २ वहिं गणहरेई अज्ज प्रत्य ३ कृत्योपदिश्यते प्रत्य० ॥ परिपत्तते प्रत्य० ।। ५प्रा इति सप्तसंख्यायोतकोऽक्षराधः, सप्त दकसबापा श्ययः ।। For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy