SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संजम गाहा । ते य पुणो कतायि संजमखेतचुता णाम जन्य वासकापा उपिणया लभंति जत्थ पायाणि अण्णाणि य संजमोवगरणाणि लन्भंति तं संजमवेत्तं, ते य तओ संजमवेत्तातो चुता- असि. वादीहिं कारणेहि गता अणखेत्तं संकंता जत्थ संजमोवगरणाणि वासकपा य दुल्लमा, ताधे जदिवसं वासं पडति तदिवस अञ्छतु । जदा णाण्डी तबस्सी अणधियासया [य] भवति तदा आसन्ज भिक्खाकालं उत्तरकरणेण जतंति |६४॥ उष्णियवासाकप्पो, लाउयपायं च लब्धए जत्य । सज्झारसणसोही, परिसति काले य वं खेतं ॥६५॥ पुष्वाहीयं नासइ, नवं च छातो अपचलो घेत्तुं । खमगस्स य पारणए, बरिसति असहू य बालाई ॥६६॥ वाले मुत्ते सूई, कुटसीसग छत्तए अपच्छिमए । जाणहि तबस्सी अणडियासि अइ उत्तरविसेसो ॥६७॥ || पञ्जोसमणाकप्पणिज्जुती समत्ता ॥ . जाति उण्णिय अस्थि तेण हिण्डंति, असति उहिएण, असति उट्टियस कुतवेण। जाहे एतं निविधं पि बालगं पास्थि ताहे जे सोतियं पंडर घणमसिणं तेण हिंइति । सुत्तियस्स असतीग ताहे तलमूर्ति तालियो वा उधार कातुं । जाधे सूती चि स्थि ताहे कुडसीसयं सागस्स पलासरस वा पत्तेहि कातूण सीसे बुभित्ता हिंडंति । कुडसीसयन्स असतीए छत्तएप हिंडंति । एस गाणट्ठी-तवस्सि-अणधियासाण य उत्तरविसेसो भणिलो । एवं पज्जोसवणाए विही भणितो ॥६५॥६६॥६७॥ गाम निष्फण्णो गतो । सुत्ताणुगमे मृत्तं उच्चारतवं अक्खलितादि मूत्रम् १-" सेणं कालेणं तेणं समएणं समणे भगवं०" । तेणं कालेणं' ति जो भगवता इसमसामिणा संसतित्थकरेहि य भगवओ बदमाणसामिणो चयणादीणं छहं कथूणं कालो पातो दिट्रो घागरिओ य ते कालणं । तेण समएणं' ति कालान्तर्गत: समयः, समयादिश्च कालः, सामणकालातो एस विसेसकालो समतो। हत्थस्स उत्तरातो हत्थुत्तरातो, गणणं वा पडच्च हत्थो उत्तरो जासिं तातो हाथुत्तरातो-उत्तरफागुणीतो॥ मूत्रम २ .-'ट्ठीपश्वेणं ति छट्ठीअहोरत्तस्स रत्तीए 'पुस्बरतावरत्तंसी 'नि अट्ठस्ते ॥ मूत्रम् ३–चयमाणे ण जागति, जतो एगसमहतो उवओगो णस्थि ॥ सत्रम् ४-- चोदस महायुमिणे 'ओराले 'त्ति पहाणे 'कल्लाणे ' सारोमाकरे 'सिवे' उवयोवसमणे 'धणे' . धणावहे 'मंगले' पविते 'सस्सिरीए' सोभाए मंणोहरे ।। मूत्रम १३-सके देविंदे ' मधवं' ति महा-मेहा ने जस्म वसे संति से मघवं । पागे-चलवगे भरी जो सासेति सो पागसासणो । फतू-पडिमा, तासिं सतं फासित कतियसेहित्तणे जेण सो सतकतू । 'सहस्सखे पति पंचण्डं से मंतिसताणं सहस्समक्खीणं । असुरादीण पुराणि दारेति त्ति पुरंदरो। सूत्रम् ४१ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy