________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संजम गाहा । ते य पुणो कतायि संजमखेतचुता णाम जन्य वासकापा उपिणया लभंति जत्थ पायाणि अण्णाणि य संजमोवगरणाणि लन्भंति तं संजमवेत्तं, ते य तओ संजमवेत्तातो चुता- असि. वादीहिं कारणेहि गता अणखेत्तं संकंता जत्थ संजमोवगरणाणि वासकपा य दुल्लमा, ताधे जदिवसं वासं पडति तदिवस अञ्छतु । जदा णाण्डी तबस्सी अणधियासया [य] भवति तदा आसन्ज भिक्खाकालं उत्तरकरणेण जतंति |६४॥
उष्णियवासाकप्पो, लाउयपायं च लब्धए जत्य । सज्झारसणसोही, परिसति काले य वं खेतं ॥६५॥ पुष्वाहीयं नासइ, नवं च छातो अपचलो घेत्तुं । खमगस्स य पारणए, बरिसति असहू य बालाई ॥६६॥ वाले मुत्ते सूई, कुटसीसग छत्तए अपच्छिमए । जाणहि तबस्सी अणडियासि अइ उत्तरविसेसो ॥६७॥
|| पञ्जोसमणाकप्पणिज्जुती समत्ता ॥ . जाति उण्णिय अस्थि तेण हिण्डंति, असति उहिएण, असति उट्टियस कुतवेण। जाहे एतं निविधं पि बालगं पास्थि ताहे जे सोतियं पंडर घणमसिणं तेण हिंइति । सुत्तियस्स असतीग ताहे तलमूर्ति तालियो वा उधार कातुं । जाधे सूती चि स्थि ताहे कुडसीसयं सागस्स पलासरस वा पत्तेहि कातूण सीसे बुभित्ता हिंडंति । कुडसीसयन्स असतीए छत्तएप हिंडंति । एस गाणट्ठी-तवस्सि-अणधियासाण य उत्तरविसेसो भणिलो । एवं पज्जोसवणाए विही भणितो ॥६५॥६६॥६७॥
गाम निष्फण्णो गतो । सुत्ताणुगमे मृत्तं उच्चारतवं अक्खलितादि
मूत्रम् १-" सेणं कालेणं तेणं समएणं समणे भगवं०" । तेणं कालेणं' ति जो भगवता इसमसामिणा संसतित्थकरेहि य भगवओ बदमाणसामिणो चयणादीणं छहं कथूणं कालो पातो दिट्रो घागरिओ य ते कालणं । तेण समएणं' ति कालान्तर्गत: समयः, समयादिश्च कालः, सामणकालातो एस विसेसकालो समतो। हत्थस्स उत्तरातो हत्थुत्तरातो, गणणं वा पडच्च हत्थो उत्तरो जासिं तातो हाथुत्तरातो-उत्तरफागुणीतो॥ मूत्रम २ .-'ट्ठीपश्वेणं ति छट्ठीअहोरत्तस्स रत्तीए 'पुस्बरतावरत्तंसी 'नि अट्ठस्ते ॥ मूत्रम् ३–चयमाणे ण जागति, जतो एगसमहतो उवओगो णस्थि ॥ सत्रम्
४-- चोदस महायुमिणे 'ओराले 'त्ति पहाणे 'कल्लाणे ' सारोमाकरे 'सिवे' उवयोवसमणे 'धणे' . धणावहे 'मंगले' पविते 'सस्सिरीए' सोभाए मंणोहरे ।। मूत्रम १३-सके देविंदे ' मधवं' ति महा-मेहा ने जस्म वसे संति से मघवं । पागे-चलवगे भरी जो सासेति सो पागसासणो । फतू-पडिमा, तासिं सतं फासित कतियसेहित्तणे जेण सो सतकतू । 'सहस्सखे पति पंचण्डं से मंतिसताणं सहस्समक्खीणं । असुरादीण पुराणि दारेति त्ति पुरंदरो। सूत्रम् ४१
For Private And Personal Use Only