________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०१
याणामो । सा पुन्छिया भाति-आम, मए विज्ञाए कयं । तेहिं भणित-योसिर । ताए वोसिटुं । ठितो लोगो आमंतुं । सा पुणो गागी, पुणो आवाहित सि च । ततियं अणालोइ कालगता सोष्ठम्मे कप्पे एरावगारस आगमहिनी जाता । ताधे आगंतूण भगयतो पुरतो ठिच्चा हटियणी होउं महता सदेणं वाउकार्य करति । पुच्छा उहिया । नागरिमो भगवता पुब्वभवो से । 'अण्णो वि कोइ साधू साधुगी वा मा एवं काहिति, सो वि एरिसं पाहितिमति तेण वातं करेति । तम्हा माया ण कायव्वा ।।५७०५८॥ लोभे-लुद्धर्णदो फालइत्तो जेणं अपणो पाया भग्गा । तम्हा लोभो ण काययो ।।५९॥६॥
पायच्छित्ते (पच्छित्ते ) बहुपाणो, कालो बलितो चिरं च ठायव्यं ।
सज्झाय संजम तवे, धणियं अप्पा णिोतव्यो।।६१॥ [पच्छित्ते गाहा । ] एतेसि सन्वेसि पन्जोसमयमाए. वोसमणथं एत्थ वासारते पायत्तिं । असु उडवद्धिएमु मासेसु जं पच्छितं संचियं तं वोढवं । किंनिमित्तं ! तदा बहुपाणं भवति, हिंडताण य विराधणा तेसिं भवति । अघि य बलितो कालो, सुहं तदा पच्छित्तं बोढुं सक्कइ, चिरं च एगम्मि खेत्ते अच्छितवं । अवि य सौतलगुणेण वलियाई इंदियाई भवंति, तेण दप्पणीहरणथं एत्थ वासारते पायश्चित्तं तदो कजति, वित्थरेण य सम्झाते संजने य सत्तरसविधे धणियं अप्पा जोएयव्वो ॥६॥
पुरिमचरिमाण कप्पो, मंगल्लं बद्धमाणतित्यम्मि ।
इह परिकहिया जिण-गणहराइभेरावलि चरित्तं ॥२॥ [पुरिम० माहा। ] पुरिमचरिमाण य तित्थगराणं एस मग्गो चेव-जहा वासावासं पज्जोसवेयत्वं पडतु वा वासं मा वा । मझिमगाणं पुण भयितं । अवि य बद्धमाणतिस्थम्मि मंगलणिमित्त जिणगणहर [ गइथेरा ] बलिया सव्वेसि च जिणाणं समोसरणाणि परिकहिति ॥६२॥
मुत्ते जहा निबद्ध, बग्धारिय भत्त-पाण अग्गहणे ।
जाणहि तवस्सी अणहियासि बग्घारिए गहणं ॥६३॥ मुत्ते० गाहा । मुत्ते जहा णिबंधो "णो कप्पति जिग्गथाण वा जिग्गंथीण वा वग्घारियबुष्टिकायसि गाहावतिकुल भत्ताए वा पाणाए वा पविसित्तए वा शिखमित्तए, वा"। (सूत्र २५६) 'बग्धारियं णाम' जं भिगावास पडति, वासकप्पं भेत्ता अंतो कार्य तिम्मेति एतं वग्धारिय, एत्थ ण कम्पति । "कम्पति से अप्पवुट्टिकायंसि संतरुत्तरस्स गाहावइ कुलं वा" (सूत्र २५६ ) जदा पुण साधू णागट्ठी कंचि सुतखंध दरपढितं, सो य ण तरति विणा आहारेण चाउछालं पोरिसिं कातुं १ अहवा तवस्सी तेण बिगिळं तयोकम्म कतं, तदिवसं च यासं परति जदिवस पारेन्ततो २ अधवा कोति छुहालओ अणधियासतो होला ३ एते तिणि वि वधारते वि पड़ते हिंडंति संतरुत्तरा ॥६३॥
संजमखेतचुयाणं, णाणहि तस्सि-अणहियासाणं । आसज्ज भिक्खकाल, उत्तरकरणेगा जतियत्वं ॥६॥
For Private And Personal Use Only