________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
सयगुणसहस्सपागं, वणमेसज्जं वेतीसु जायणता । विक्खुत्त दासीभिंदण, ण य को सयं पदाणं च ॥५६॥
Acharya Shri Kailassagarsuri Gyanmandir
एगा अहं पुत्ताणं अणुमग्गजाइया सेद्विधूता । सा अमचेण आता । तेहि भणितं - जति अवराधेविण कारेसि तो देमो । तेण पडिस्सुतं - आर्म ण चंकारेमि । दिण्णा, तरस भारिया जाता । सो पुण अमन्चो जामे गते रायकज्जाणि समाणेऊण एति । सा दिवसे दिवसे वसति । पच्छा अण्णा कयादीयि बारं बंधेऊण अच्छति । अमच्चो आगतो, सो भणति - उावाडेहि दारं । सा उघाडेति । ता ते चिरं अच्छिऊण भणिता मा तुमं चेव सामिणो होजाहि । सा दारं उघा हेऊण अडविद्दुत्ता माणेण गता । चोरेहिं तु चोरसेणावतिस्स उवणीता । तेण भणिया-महिला मम होहि ति । सा च्छति । ते वि बलामोडीए ण गेहुंति । तेहि जलोगवेज्जरस हत्थे विक्रीता । ते त्रिभणितामम महिला होहि ति । सा च्छति । रोसेण 'जलोगातो पढिच्छत्ति भणिता । सा तत्थ णवणीयेणं मक्खिया जलोगातो गेहति । तं असरिसं करेति ण य इच्छति, आणवलावण्णा जाता । भाइएण य मग्गमाणेण पच्चभिण्णाता, मोएऊण णीता । वमनविरेवणेहि य पुणण्णवीकाऊण अमचेण णेयाविया । तीसे य तेल्लं सतसहरसपागं पर्क, तं च साधुणा मग्गितं । ताए दासी संदिहा-आहि । ताए आनंतीए तं भायणं भिष्णं । एवं तिणि वार भिष्णाणि, ण य रुहा तिसु सतसहस्से वि ट्रेमु । चथवारा अप्पा उहेतुं दिण्णं । जति ताव ताए मेरुसरिसोबमो माणो हितो. फिरंग 1 पुण साधुणा हिणियन्त्र चेत्र ॥ ५३ ॥ ५४ ॥ ५५॥५६॥
दासस्य पंडरज्जा, परिण्ण गुरुमूल पाय अभिओगा । पुच्छति य पटिकमणे, पुन्वन्भासा चउत्थम्मि ||५७॥ rufsar सोहम्मे अभिओगा देवि सकतोसरणं | हत्थिणि वायणिसग्गो, गोतमपुच्छा य वागरणं ॥ ५८ ॥ महरा मंगू आगम, बहुसूय वेरग्ग सदपूया य । साता दिलोम णितिए, मरणे जीहा य णिद्धिमणे ॥ ५९ ॥ अवगत गतवेरे, पाउं गिरिणो वि मा हु अहिगरणं । कुज्जा हु कमाए वा अविगडितफलं च सि लोउं ॥ ६० ॥
मायाए पंडरज्जा णाम साधुणी-सा विज्जासिद्धा अभिओग्गाणि बहूणि जाणति । जपो से पणयकर- सिरों अच्छति । सा अष्णया कयाति आयरियं भगति -भ पञ्चकखादेह । ताहे गुरूहि सर्व्व छड्डाविया पच्चकखातं । तारे सा भत्ते पन्चक्खाते एगणिया अच्छति, ण कोति तं आदाति । ताचे ताए विजाए आवाहितो जणो आगंतुमारो पुष्पगंधाणि घेत्तूण । आयरिएहिं दो वि पुच्छिता वग्गा । भणति-
१ जतीसु प्रत्यः । जइस्स नि० भा० ॥ २ अणुमग्गओ माया प्राय || ३ नाउं निशीथभाग्ये ॥
For Private And Personal Use Only