________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६
अथवा इरियासमितीए अरहणतो- देवताए, पादी छिन्नो, अन्नाए संधितो य ॥ मासासमितीए--- --- साधू नगररोहए वहमाणे भिक्खांए णिगतो पुच्छितो भणति हुं सुणेति कण्णेहिं० सिलोगो ॥२शा
—-
Acharya Shri Kailassagarsuri Gyanmandir
एसासमितीए मंदिसेणी, वसुदेवस्स पुन्बभवो कवेतो ॥
अहवा इमं दिट्टिवातिर्थ - पंच संजया महलातो मद्राणातो तहाहाकिलंता गिता । वियालय वा पाणयति । असणं लोगो करेति । ण लद्धं । कालगता पंचवि ॥३॥
आदाणमंदमत्तणिकखेवणा समितीए उदाहरणं - आयरिगण साधू भणितो- गामं वचामो ! जग्गाहिए संकेत कारणेण दिता । एको ' एत्ताहे पडिले हिते' ति कर्तुं मारो | साहि चोतितो भगति -- किं एत्थ सप्पा अच्छेति । सष्णिहिताए देवबाग सप्पो विगुञ्चितो । एस जहणो अमितो ||
अन्नो तेणेव विहिणा पडिलेहिता उत्रेति सो उक्कोसतो समितो | उदाहरणं एगरसाऽऽयरियल्स पंच सिस्ससयाई । एत्थं एगो सेतो पन्त्रइतो । सो जो जो साधू एति तस्स तस्स डंडयं निक्खिवति । एवं तस्स उद्वियस्य अच्छेतरस अण्णो एति अण्णो जाति तहा वि सो भगवं अतुरियं अचवलं उचरिं देवा य मज्जेत्ता वेति एवं बहुणा वि कालेणं ण परितम्मति || ४ ||
पंचमाए समितीर उदाहरणं धम्मरुयी । सक्का सणचरणं । पससा । मिच्छादिद्विदेव आगमणं । पिपीलियाविगुणं । काइयाडा संजता । बाहाडितोय मत्तो । णिग्गतो पेच्छति, संसत्तं थंडिलं । 'साधू परितानिति पितो । देवेण दारितो । वंदितुं गतो ॥
बितितो चलती काइयाडो ण वोसिरति । देवयाए उज्जोतो कभ। एस समितो ||
इमो असमतो— चडवी उच्चारणासत्रणभूमीतो तिणि कालभूमीओ य ण पडिलेहेति । चोदितो भणति - किं एत्थ उडो भवेज्जा ! | देवता उरूवेणं थंडिले ठिता । त्रितीए गतो तत्थ वि एवं तत्तियए वि, ताहे ते उद्घवितो । ताहे देवयाते पडिचोतिओ सम्मं पडिवन्नो ॥५॥३८॥ इदाणि “मण वयसा काहए यदुच्चरिपति अस्य व्याख्या
मण वय कायगुत्तदुच्चरियाई तु लिप्पमालोए । दारं । अगरणम्मि दुरुग, पज्जोए चेत्र दमए य ॥ ३९ ॥ ॥
मण व कंठं । गुत्तीणं उदाहरणानि ।
१ बहुं सुणेति कष्णेवि, बहुं अच्छो ऐच्छति ।
न यदि तु सम्यं, भिक्खु अक्खाउमरिहति ॥ १॥ इति पूर्णः लोकः ॥
For Private And Personal Use Only