________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणोगुत्तीते- एगो सेडिमुतो सुण्णघर परिमं ठितो। पुराणभन्जा से सगिणरोहमसहमाणी उज्मामइलेण समं तं चेव घरमतिगता । पल्लकस्विल्लएण य साधुस्स पादो विद्धो । तत्थ अणायारं आयरति । ण य तस्स भगवतो मणो विणिम्गतो सट्ठाणातो १॥
वत्तिगुत्ती -- सष्णायगसगास साधू परिश्तो। चौरहिं गहिओ बुतो य । मातापितरों से विवाहणिमित्तं एंताणि दिट्ठाणि । तेहिं णियत्तितो । तेण तेसिं वइगुत्तेण म कहितं । पुणरवि चौरहिं गहियाणि । साधू य पुणो तेहि दिठो । स एवायं साधू ' ति भणऊण मुक्को । इतराणि दि 'तस्स वइगुत्तस्स मातापितरो 'त्ति काउं मुक्काणि २॥
कायगुत्तीए---सावू हस्थिसंभमे गति ण भिंदति, अडाणपडिवन्नो वा ३ ॥३९॥
इदाणि अधिकरणे ति दारं-असमितरस बोसिरणं, समितत्तणस्स गहणं, अधिकरणं न कातम्व, पुचुप्पन्नं दाण उदीरतन्वं, वितोसवेतवं । दिळंतो कुंभकारेण---
एगबइल्ला भंडी, पासह तुम्भे य डज्झ खलहाणे । हरणे झामण जत्ता, भाणगमल्लेण घोसणया ॥४०॥ अप्पिणह तं बदल, दुरुतगा! तस्स कुंभयारस्स ।
मा भे डहीहि गामं, अन्नाणि वि सत्त वासाणि ॥४१॥ एगो कुंभकारो भंडि कोलालभंडस्स भरेऊन दुरुतयं णाम पञ्चतं गामं गतो । तेहिं दुरुतइच्चेहि गोहेहि तस्स एर्ग बदल्लं हरिउकामेहिं बुच्चति-पेच्छह इमं अच्छेरं 'भंडी एगेण वइल्लेण वच्चई' । तेण भणितं-पेन्छह इमरस गामस्स खलहाणागि उझंनि त्ति । तेहिं तम्स सो बहल्लो हरितो । तेण जातितादेह बइल्लं । तेणा भणंति-तुम एकेण चेव बहलेण आगतो । जाहे ण दिति ताहे तेण पतिवरिसं खलीकतं धष्णं सत्त वासाणि शामितं | ताहे दुरुतयगामेल्लएहिं एगम्मि महामहे भाणतो भणितो-उग्घोसेहि जस्स अबरद्धं तं मरिसावेमो, मा णे सकुले उच्छादेतु । भाणएण उग्धोसित । ततो कुंभकारेण भण्णतिअप्पिणघ तं बतिल्लं० गाहा । पच्छा तेहि विदिण्णो, खामितो ।
जति ताव तेहिं असंजतेहि अण्णाणीहिं होतएहिं खामितो एत्तिया अवराधा, तेण वि य स्वंतं, किमंग पुण संजएहि नाणीहि होतएहिं जं कतं तं सच्चं पोसवणाए उवसामेतब्वं ॥४०॥४१॥ अहवा दिटुंतो उद्दायणो राया --
चंपा कुमारनंदी, पंचऽच्छर थेरनयण दुमऽवलए ।
विह पासणया सावग, इंगिणि उववाय णंदिसरे ॥४२॥ १हरणे सामण भाजग घोसणा मम्लजुम इति निशीयभाध्ये पाठः ॥२समियं प्रत्यक ॥३छपा अर्णबसेणो पंच निशीथमाये ॥ ४ पास जयण साधग नि. भाग्थे ।।
२४
For Private And Personal Use Only