________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नधि ताहे मालय लेदेऊणं भरिन्जति पत्थं पडिले हिज्जति य। एवं एसा सीमा भणिता--काणति गहणं, कागति धरणं, काणति बोसिरणं, काणति तिष्णि वि ॥ दव्यदृवणा गता । इयाणि भाक्टवणा
इरि एसण-भासाणं, मण वयसा काइए य दुरुचरिए ।
अहिगरण-कसायाणं, संवच्छरिए विओसवणं ॥३६॥ इरिएसण० गाहा । इरि-एसण-भासागहणेणं आदाणाणिस्खेवणासमिती-पारिद्वावणियासमितीतो विगाहियातो भवति । एयायु पंचमु वि समितीसु वासामु उवउत्तेग भवितव्वं ॥३६॥
पवमुक्ते चोदकाऽऽ--उडुबद्धे किं असमिएण भयियव्वं जेण भण्णति वासास पंचस समिती उवउत्तेण भवियवं? उच्यते--
कामं तु सयकालं, पंचमु समितीम होइ जइयव्वं ।।
वासामु अहीगारो, वहुपाणा मेइणी जेणं ॥३७||
काम० गाधा | 'काम' अवधृतार्थे । यद्यपि 'सर्वकालं' संदा समितेण होतचं सधा वि वासामु विसेसो कीरति, जेणं तदा बहुपाणा पुढवी आगासं च ॥३७॥ एवं ताव सव्वासि सामण्णं भणितं । इयाणि एकेकाए पिपिधं असमितस्स दोसा भणति
भासणे संपाइनहो, दुण्णेओ नेहछेओ तइयाए।
इरिय चरिमास दोस वि, अपेह-अपमज्जणे पाणा ॥३८॥ भासणे० गाहा । अणाउत्तं भासंतस्स संपादिमाणं पाणाणं वाघातो भविस्सति, आदिग्गहणेणं आउकायफुसिताओ सच्चित्तवातो य मुहे पविसति । 'ततिया णाम' एसणासमिती, अणारत्तस्स उदउल्लाणं हत्यमत्ताणं 'णेह] छेदो णाम' उदउल्लविभत्ति दुक्खं जति । 'चरिमातो णाम' आदाणणिक्खेणासमिती पारिटावणियासमिती य । इरियासमितीअणुवउत्तो मुहुमाओ मंडुकलियादीओ हरिताणि य न परिहरति । आदाणणिस्खेवणासमितीए पारिट्रावणियासमितीए य अणुवउत्तो पडिलेहणपमजणासु दुप्पाडलेहित-दुपमन्जित करेति, ण चा पमःजेज पडिले हिज्ज वा । समितीणं पंचण्ह वि उदाहरणाणि |
इरियासमितीए उदाहरणं--- एगो साहू इरियासमितीए जुत्तो । सकस्स आसण चरितं । सक्केण देवमाझे पसंसिओ। मिष्ठादिट्ठी देवो असतो आगतो मक्खियप्पमाणातो मंडुक्कलियातो विगुल्वति, पिढतो हत्यिभयं, गति ण भिंदति, हस्थिणा य उक्विवितुं पाडितो ण सरीरे पेहति, 'सत्ता मारित'त्ति जीवदयापरिणतो॥
१ अत्र यद्यपि चूर्णिकृता “आरिगहणे" इत्याधुऊम्, किश्वास्यां गायायां 'आदि'पदमेव नास्तीत्यत्र तद्वितः प्रमाणम् । पाठमेदो वा दूर्णिकृदने भविष्यति, न बोपमन्यः सोऽस्माभिः कुत्राप्यदार्श।
For Private And Personal Use Only