________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धुवलोओ उ जिणाणं, णिचं थैराण वासवासासु ।
असह गिलाणगस्स क, गाविकामेज्ज त रयणि ॥३४॥ ध्रुवलोओ उ० गाहा । धुतमेस-गंमुणा भवितधं । गछणिागताणं धुवलोओ निष्त्रं । गच्छवासी पि थेरकप्पियाणं ति वासावासे उस्सग्गेणं धुवलोतो कातव्यो । अध ण तरति असहू वा ताधे सा रयगी णातिक्कमेयबा ॥३४॥ लोए ति गतं । मचित्तं--
मोत्तुं पुराण-भावियाड्ढे संविग सेस पहिसेहो । ___मा णिदओ भविस्सइ, भोयण मोए य उड्डाहो ॥३५॥ दारं ।
[मोत्तुं पुराण० गाहा 1 ] सेहं या सेही वा जति पवावेति चउगुरु आणादि बिराहणा, सो ताव जीवे ण सदहति । कधं ? जति भण्णानि 'एते आउकाइया जीवा ' तं च कालं ते पुणो दुक्खं परिहरितुं, ताधे सो भणति---जति एते जीवा तो तुम्भ गिवयमाणे कि हिंडध तुम्मे फिर अहिंसया :, पवै सदहति । पादे ण धोति जति ताहे सो भगति --समलचिवलं मदिऊणं पाए वि धोति ताहे दुगुंछति, कि एतेहिं समं अच्छितेण असयाहिं ? ति गळेजा। अह धोति सागास्य ति बाउसदोसा । वासे पड़ते सो पडिस्सयाओ का जीनि, सो य उबरसगो डहगो ताहे जति मंडलीए समुदिसते पासति तो उडाई करेति विप्परिणमति य, अपगेहि य संभट्ठयं समुदिसावितो पच्छा बच्चति । अध मंडलीए ण समुदिसति तो सामायारिविराधणा समता य ण का भवति । जति वा णिसग्गमाणा मत्तासु उच्चार-पासयणागि आयरंति तं दठूण गतो समाणो उड्डाहं करेञ्ज । अध धरति तो आयबिराहणा। अध निसग्गं ते जिति तो सजगविराघणा । एवमादी दोसा जम्हा तम्हाण पञ्चायवा । भवे कारणं पञ्चावेजा-पुराणों का अभिगतसड्ढो वा अधवा कोति सया रायमच्चो वा अतिसेसी वा अन्चोन्छित्ति वा काहिति ति पवाति, ताधे पुण विचित्ता वसहो महनी य घे पति । जति जीवे चोएति तत्थ पण्गवि जति, पादाण य से कम्पो कोरति, समुद्देसे उच्चारादिसु य जयणाण. जयंति आयरंति, अण्णं पडिस्सयं वा घेतण जतणाए उवचरि जति ।।३५||
इदाणिं अन्चित्ताणं छार-उगलय-मल्लयादीणं उडुबद्धे गडिपाणं वासासु बोसिरणं, वासासु [गहा) धरणं [1] । छाराईणि जति ण गिण्हति नासलहूं, जा य तेहिं विणा विराधणा गिलाणादोण भविसति । भायणे विराधणा लेवेश विगा तम्हा घेनचाणि । छाने एके कोणे पुंजो घणो कोरति, तलिया विकिंचिति, जदा ण विकिंचितातो तदा छारपुंजे गिहम्मति । 'मा पैगतिजिस्संति' उमतो काले पडिले हिज्जति ताओ छारो य । जता अवगासो भूमोए मस्थि छारस्स तदा कुंडगा भरिजति । लेबो समाणेऊण भाणस्स हेहा कोरति, छारेण उँग्गुंडिजति, स च भायणेण समं पडिलेहिग्जति । अध अच्छेतयं भायणं
१ धुवकेस प्रत्यन्तरेषु । नार्थ पाठः साधुः ॥ २ निसग ते पति तो प्रत्यन्तरेषु । निस्सक मांगते ति तो प्रत्य० ॥ ३ अभिगमसड्डो प्रत्य• ॥
'मा एनकयिष्यन्ति' पनकम माभूवन इत्यर्थः॥ ५ ओडिमति प्रत्यक गुडिजति प्रत्य।
For Private And Personal Use Only