________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जदा कजं भविस्सति तदा गेण्होहामो बालादि, बाल-गिलाण-वुड्ढ-सेहाण य बहुणि कजाणि उप्पजंति, महंतो य कालो अन्छति । साहे सड्ढा तं भणंति-जाव तुम्भे समुद्दिसह ताब अस्थि सत्तारि वि मासा । ताहे जाऊग गेण्हति जयणाए । संचयं पिताधे घेप्पति जहा सि सड्ढाणं सड्ढा वदति । अवोच्छिन्ने भावे चेव भणति-~-होतु अलाहि पज्जतं ति । सा य गहिया थेर-बाल-दुबलाणं दिज्जति, बलिय-तरुणाणं ण दिजति, तेसि पि कारणे दिज्जति । एवं पसन्थविगतिग्गहणं । अपसत्या ण घेतब्वा । सा वि गरहिता विगती कम्जेणं घेप्पति इमेणं-"वासावासं पजोसबिताणं भरथेगतियाणं एवं वुत्तपुवं भवति-- 'अहो भंते ! गिलापास्स ?' तस्स य गिलाणस्स वियदेणं पोग्गलेणं या कन्जं, से य पुच्छितव्वे केवतिएणं से अहो ! जं से पमाणं वदति ‘एवतिएणं मम कज्ज' तपमाणतो घेत्तत्र्वं । " एयम्मि कज्जे वेजसंदेसेण या अण्णत्थ या कारणे आगाढे जस्स सा अस्थि सो विष्णविज्जति, तं च से कारणं दीविज्जति, पर जाइते समाणे लभेजा, जाधे य तं पमाण पत्तं भवति जं तेग गिलाणेण भपितं ताहे' भण्णति--होतु अलाहि ति वत्तव्य सिया । ताहे तस्यापि प्रत्ययो भवति-सुबत् एते गिलाणयाए मग्गति, ण एते अपणो अट्टाए मांगति, जति पुण अप्पणो अट्टाते मग्गता तो दिर्जत पडिच्छता जावतियं दिजति । जे वि य पावा तेसि पि पडियातो कतो भवति, ते वि जागति-जधा तिरिय दत्तोतो गेहति मुबत्तं गिलाणछाए । से ण एवं बदतं "अलाहि, पंडिग्गाहेहि भंते ! तुम पि भोक्खसि वा पाहिसि वा, एवं से कप्पति पडिग्गाहित्तए, नो से कप्पति गिलाणणीसाए पडिग्गाहित्तए" ॥३१॥ एवं विगैतिठवणा गता । इदाणि संथारे त्ति---
कारणओ उडुगहिते, उशिऊण गेण्डंति अण्णपरिसाडी ।
दाउं गुरुस्स तिण्णि उ, सेसा गेण्इंति एकेकं ॥३२॥ कारण० गाहा । संथारया जे उडुबद्धिया कारणे गहिया ते वोसिरिजंति, अण्णेसि गहणं धारण च ॥३२॥ संधारे ति गतं । इदाणिं मत्तए त्ति
उच्चार-पासवण-खेलमत्तए तिष्णि तिष्णि गेहति ।
संजय ओएसद्वा, मुंजेज्जऽवसेस उज्जति ॥३३॥ उन्चार० गाधा | उच्चार-पासवणमत्तया जे उडुरद्धे कारणेणं गहिया खेलमत्तो य ते वोसिरिजंति, अन्नेसि गहणं धारण च । एक्केरके तिणि तिण्ण उच्चार-पासवण-खेलमत्तगे य गेहति, उभयोकालं पि पडिलेहि जति । जति वुट्ठी ण पड़ति ण परिमुति दिया वा रातो वा, परिभुजति मासलहुँ । जाहे वास पति ताधे परि जति, जेण अभिग्गहो गहितो सो परिवेति । जदा णस्थि तदा भप्यणा परिहयेति । ताव सो णिब्धिसिययो जाव कर्ज करेति । उल्लतो ण गिक्खिापति, विसुयावेत्ता णिक्स्विप्पइ | सेह-अपरिणताणं ण दाविज्जति ॥३३।। मत्तए ति गतं । [इदाणि लोए त्ति---
१ परिलाहेहि प्रत्य० ॥ २ वा शालिसि वा प्रत्य०॥ १ विगतीण ठपणा प्रय४ उधारे पासवणे, खेलमिय मत तिमिण गिपति। इति श्यरन्तरेषु पाठः ॥ ५ मापसाप मिजा' प्रय. ॥
२४
For Private And Personal Use Only