________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिमापडिवन्नाणं० गाहा । पडिमापडिवण्णा उडुबद्ध एकेक अहोरत्तं एगखेत्ते अच्छति । अहालं. दिया पंच अहोरत्ताई एगखेत्ते अस्छति । जिणकप्पिया मासं । सुपरिहारिया एवं चेव । थेरकप्पिया णिब्वापातेण मास, बघाए ऊग वा अतिरित्त वा मास ॥१०॥
ऊणाइरित्त मासा, एवं थेरोण अहणायन्या ।
इयरे अट्ठ विहरिउं, णियमा चनारि अच्छंति ॥११॥
ऊमातिरित्त मासा० गाधा । 'इयरे णाम' पडिमापडिवण्णया अहालंदिया एते एवं रितित्ता उबद्धे कहिं पुण ठातव्वं वासारत्तिया चत्वारि मासा सव्वे वि अच्छति एगखेत्ते ॥११॥
आसाहपुणिमाए, वासावासं तु होति ठायच्वं ।
मग्गसिरवहुलदसमीउँ जाव एकम्मि खेत्तम्मि ।।१२।। आसाढपुण्णिमाए वासावासेसु होति ठातवं० गाथा | आसाढपुष्णिमाए. वासावासं ठातव्यं ।।१२||
बाहि ठिया वसभेहि, खेत्तं गाहेत्तु वासपाओग्गं ।
कप्पं कहेत्तु ठवणा, सविणऽमुद्धस्स पंचाहे ॥१३।। बाहि ठिया वसभेधि० गाधा । 'बाहि ठिय' ति जत्थ आसाहमासकप्पो कतो तत्थ दसमीण भारम्भ जार आसाढमासपण्णरसी ताय वासावासपाउग्गे खेत्ते संथास्य-डगलग-छार-मल्लगादी गेण्हता वसमा भावेति य खेत्तं साधुभावणाए । ततो आसादपुण्णिमाए वासावासपाउगो खेत्ते गंतुं आसाढचाउम्मासियं पडिकमंति, पंचहि दिवसेहिं पञोसवणाकप्पं कहेंति, साबणबहुलस्स पंचमीए पजोसवेंति । अह बाहिटितेहि यसभेहिं ण गहिताणि छारादाथि ताहे कप्पं कहेंता चेव गेहंति मल्लगादीण । एवं आसादपुगिमाए ठिता जाव मग्गसिम्बहुलास दसमी ताव एगम्मि खेत्ते अच्छे-जा तिष्णि वा दसराता। एवं तिन्नि पुण दसराता चिखलादीहिं कारणेहिं ॥१३॥
एत्य तु अणभिग्गहिये, वीसतिरायं सवीसतीमासं ।।
तेण परमभिग्गहियं, गिहिणातं कत्तिओ जाव ॥१४॥ एथ उ० गाधा। 'एत्थति पन्जोसविते सवीसत्तिरायस्स मासस्स आरतो जति गिहत्या पुग्छति-तुम्भे अजो ! वासारत्तं ठिता ? अध गो ताव ठाध ? । एवं पुछिएहि जति अभिवादयसंयन्छो जाथ अधिमासतो पडति तो आसाहपुणिमातो वोसतिराते गते भण्णति 'ठिता मो' ति, आरतो cा कपति बोत्तुं 'टिता मो' ति । अह इतरे तिष्णि चंद्रसंबच्छरा तेसु सत्रीसतिराए मासे गते भगति 'टिता मो' त्ति, आरतो पण कप्पति को ठिता मो' त्ति ॥१४॥ किं कारणं - - थेराण होति णायच्या प्रत्यन्तरेषु ॥ २ निशीयौ “ अहालंदिया "विसुद्धपरिहारिया जिण. कपिया य" इति पाठः॥ ३ पर्व बिद्धरित्ता प्रत्यन्तरे ॥ ४बासायासे होति प्रत्य० । बासा. पासास होति प्रत्य-। बासाबासस्मि होति प्रत्य- मीए जाब प्रत्ये॥६षासाण सुबहसमीप नियुक्तिप्रत्यन्तरेषु ..
For Private And Personal Use Only