________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
असिवाइकारणेहिं, अहवा वासं ण सुटु आरखें।
अहिवढियम्मि वीसा, इयरेसु सवीसई मासो ॥१५॥ असिवादि० गाहा । कयाति असिवातीणि कारणाणि उप्पजे जा जेहिं णिग्गमणं होना ताहे ते गिहत्था मण्णेज-~ण किंचि जागति एते, मुसावायं वा उल्लवेति, जेणं 'ठिता मो' त्ति भणित्ता णिग्गया। अहबा वासं ण मुटु आरखें, तेण लोगो भीतो धण्णं अपितुं ठितो, साधूहि भणितं 'ठिया मो' त्ति, जाति एते-वरिसिस्सति तो मुयामो धणं, विकिणामो अधिकरणं, घराणि य छएंति, हलादीण य संठप्प करेंति | जम्हा एते दोसा तम्हा वीसतिराते अगते सवीसतिराते वा मासे अगते ण कप्पति वोत्तुं 'ठिता मोति ॥१५॥
एत्य तु पणगं पणगं, कारणियं जा सवीसतीमासो।
मुद्धदसमीठियाण व, आसादीपुष्णिमोसरणं ॥१६॥ एथ तु० गाहा । आसाढपुष्णिमाए ठियाणं जति तणङगलादीणि गहियाणि पैजोसवणाकप्पो य कहितो तो सावणबहुलपंचमीए पज्जोसर्वेति । असति खेत्ते साबणबहुलदसमीए, असति खेते सावणबहुलस्स पण्णरसीय, एवं पंच पंच ओसारेतेण जाव असत्ति भइवतसुद्धपंचमीए, अतो परेणं ण कट्टति अतिकामेतुं । आसाढपुषिणमातो आढत्तं मग्गताणं जाव भद्दक्य जोहम्स पंचमीए एत्यंतरे जति ण लद्धं ताहे जति रुक्खहेठे ठितो तो वि पज्जोसवेतब्बं । एतेसु पब्बेसु जहालभेणं पाजोसवेयवं, अपव्वे ण बद्दति ॥
कारणिया चउत्थी वि अज्जकालएहि पत्तिता। कहं पुण-- उज्जेणीए गरीए बलमिसभाणुमित्ता रायागो । तेर्सि भाइणेज्जो अज्जकालएण पव्वावितो । तेहिं रादीहिं पदुद्वेहि अजकालतो निधिसतो कतो । सो पइटाणं आगतो । तत्थ य सातवाहणो राया सावगो। तेण समणपूयणो च्छणो पवत्तितो, अंतेरं च भणियं-अमावसाए उववास काउं " अमिमादीसु उययासं कातुं" इति पाठान्तरम् पारणए साधूर्ण भिक्खं वाउं पारिजह । अब पजोसमणादिवप्ते आसप्णीभूते अन्जकाळएण सातवाहणो भणितो-भदवयजोण्डस्स पंचमीए पजोसवणा । रण्णा भणितो-तदिवस मम इंदो अणुजाय यो होहिति तो 'ण पञ्जुवासिताणि चेतियाणि साधुणो य भविरसंति' ति कातुं तो छडीए पजोसवणा भवतु | आयरिएण भणियं-न वट्टति अतिकामेतुं । रण्णा भणितं-तो चउन्थीए भक्तु । आयरिएण भणितं-एवं होउ-त्ति चउत्थीए कता पज्जोसवणा । एवं चउत्थी वि जाता कारणिता॥
" सुद्धदसमीठियाण व आसादीपुण्णिमोसरणं "ति जत्थ आसाढमासकप्पो कतो, तं च खेत्तं वासावासपाउग, अण्णं च खेतं गस्थि वासावासपाउाग, महवा अम्भासे चेद अण्णं खेत्तं वासारासपाउग्गं, सञ्चं च पडिपुण संथारडगलकादी काइयभूमी य बद्धा, वासं च गाई अणोरयं आढतं, ताहे आसाढपुण्णिमाए चेव पन्जोसविजति । एवं पंचाहपरिहाणिमधिकृत्योच्यते ॥१६॥
१सवीसमो मासो प्रत्य० ॥ २भाष बोसती प्रत्यन्तरेषु ॥ ३ पजवसणाकप्पो प्रत्य.॥ ४ अण्णया पजोसवणादिषसे आसपणे आगते अज्जकालपण प्रत्यः ।।
For Private And Personal Use Only