________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७
कालो समयादीओ० गाथा । असंखेचसमया आवलिया, एवं सुत्तालावरण जात्र संवच्छरं । एत्थ पुण उद्धबद्रेण वासारत्तेण य पगतं, अधिगार इत्यर्थः । तत्थ पाउसे पवेसो वासावासपाउग्गे खेत्ते, सरते तातो निग्गमणं ||६||
ऊणाइरित्तमासे, अट्ट विहरिङ्गण गिम्ह हेमंते ।
एगाहं पंचाई, मासं च जहासमाहीए ॥७॥ ऊगातिरित्त० गाहा । चत्तारि हेमतिया मासा, चत्तारि गिम्हमासा, एते अट्ट बिहति । ते पुण अट्टमासा ऊगा वा अतिरित्ता वा विहरिग्जा ||७| कथं पुण ऊगा वा अतिरित्ता वा भवति ? तत्थ लाव जहा ऊगा भवंति तथा भण्णति--
काऊण मासकप्पं, तत्थेव उवागयाण ऊणा ते ।
चिकरवल्ल वास रोहेण वा वि तेण ट्ठिया ऊणा ॥८॥ काऊग० पुम्वद्धं । आसाढचाउम्मासि पडिक्कते, जति अण्णाथ वासाशसपाउग खेत्तं णस्थि ताहे तत्थेय ठिता बासावास एवं ऊगा अट्ठ मासा, जेण सत्त मासा विहरिता ।।
अवा इमेहिं पगारहि अगा अट्ट मासा होज
चिखल. पछद्धं । जत्थ वासारत्तो कतो ततो कत्तियचाउम्मासिए ण णिगया । इमेहि कारणेहिं-पंथे भित्रग्वाल्लो ताथ खुप्पिञ्जति, वासं वा ण ओरमती, रोहगो वा जातो। जाव मग्गसिर सर्व ण शिागता, लाहे पोसे जिग्गयाणं पोसादीया आसाढ़ता सत्त मासा विहरिता, एवं ऊगा भवंति ॥८॥ इयाणि जहा अतिरित्ता अटु मासा विहरिता होज तहा भष्णति--
वासाखेत्तालंभे, अद्धाणादीसु पत्तमहिगातो।।
सागवाधारण व, अपडिकमि जइ वयंति ॥९॥ चासावेत्ताल भे० गाथा । साहुणो आसादचाउमासिए पडिकंते वासावासपातोगं खेत्तं मागंता ण लभात, ताहे हि मांगतेहिं ताव ण लद्धं जब आसाढचाउम्मासियातो सवीसतिरातो मासो गतो, णवरं मैवए जोण्हस्स पंचमीए लई खेतं तम्मि दिवसे पजोसबियं, एवं णव मासा सत्रीसतिराता विहरिता । अहवा साधू अद्वाणपडिवण्णा, सत्यवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवोसतिराते वा मासे खेत्तं पत्ता, एवं अतिरित्ता अट्ठ मासा विहरिता । अहवा जन्ध वासावासो कतो ततो खेत्तातो आरतो चेव कृत्तियचाउम्मासियरस णिग्गच्छति इमेहिं कारणेहिं—कत्तियपुण्णिमाते आयरिकाणं णवत्तं असाहग, अण्णो बा कोइ तदिवसं बाधातो भविस्सति ताहे अमुण्णे कत्तिए जिग्गच्छंता अति. रिते अढ मासे विहरिस्सति ।१९॥ "एगाहं पंचाहं मासं व जहासमाधीए" (गा० ७) अस्य व्याख्या---
पडिमापडिवण्णाणं, एगाई पंच होतऽहालंदे ।
निण-सुद्धाणं मासो, णिकारणओ य थेराणं ॥१०॥ १ पायोग्ग प्रायः ॥ २ मापनो° प्रत्यन्तरेषु ॥ ३ पुण्णिमाप प्रत्य० ॥
For Private And Personal Use Only