________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ठवणाए शिक्खेवो० गाहा द्वियम्] । णामठवणाओ गयाओ । दन्वटवणा जाणगसरीरभवियसरीस्वतिरित्ता 'दबं च दन्वनिक्खेवो' जाई दवाइं परिभुज्जति आणि य परिहरिजति । परिभुजंति तण-डगल-छार-मल्लगादि । परिहरिजंति सच्चित्तादि ३ । सञ्चित्ते सेहो ण पञ्चाविज्जित, अचित्ते वस्थादि ण घेप्पति पढमसमोसरणे, मीसए सेहो सोवहितो । खेत्तट्टवणा सकोसं जायणं, कारणे वा चत्तारि पंच जोयगाई। कालवणा चत्तारि मासा, यच्च तस्मि कल्प्यम् | भाषहवणा क्रोधादिदिवेगो भासासमितिजुत्तेण य होतव्यं ॥३॥४॥ एतेसि सामित्तादिविभासा कायव्वा तत्थ गाषा
सामित्ते करणम्मि य, अहिंगरणे चे होति छन्भेया । एगन-पुहत्तेहि, दव्वे खेतऽद्ध भावे य ॥५॥
ते० गाहा । दव्वस्स ठवणा दग्वठवणा, दव्वाणं वा ठवणा दवठवणा, दवेण वा ठवणा दवठवणा, वेहिं वा ठवणा २, दवम्मि वा ठवणा द० २, बेसु वा ठ० २। एवं खेत्त-कालभावेसु वि एगत्त-पुहत्तेहि सामित्त-करणा-ऽधिकरणा माणितव्वा । तत्थ दध्वस्स ठवणा जहा कोइ संथारगं गेहति, दव्वाणं जधा तिनि पडोगारेणं गेहति, दवेणं जधा परिसारत्ते चउसु मासेसु एकसि आयंबिलेण पारेत्ता सेसं कालं अभत्त; करेति, दन्वेहि मासेणं मासेणं चत्तारि आयंबिलपारणया, एवं निविइयएणं पि, दवम्मि जघा एगंगिए फलए ठायचं, दब्बेसु जवा द मोदीकट्ठसंथारए । खेत्तस्स एगगामस्स परिभोगो, खेताणं तिगामादोणं अंतरपल्लीयादीणं, करणे एगत्त-पुहत्तेणं णस्थि, अधिकरणे एगखेत्ते परं अद्जोयणमेराते गंतुं पडिएत्तए, पुहत्तेणं दुयमादोर्हि वि अद्धजोयणेहिं गंतुं पडिएत्तए कारणे । कालस जा मेरा सा उविज्जति--अकप्पिया वासारत्तकाले ण परिवेप्पति, कालाणं चउहँ मासाणं ठवणा, कालेण आसाढपुष्णिमाए कालेण ठाति, कालेहिं पंचाहे पंचाहे गते कारणे टायति, कालम्मि पाउसे ठायति, कालेसु आसाढपुण्णिमाओ सबोसतिरायमासदिवसेसु गतेसु ठायति कारणे । भावस्स ओदइयस्स ठवणा, भात्राणं खतियं भावं संकमंतस्स सेसाणं भावाणं परिवज्जणा होइ, भावेणं णिज्जरहाए ठाति, भावे हि गिजरहयाए संगहवयाए वेतावचं करेति, भावम्मि खतोवसमिते, भावेसु णत्थि, अहवा खतोवसमिते भाचे सुद्धातो सुदुतरं एवमादिसु परिणमंतस्स भावेसु टवणा भवति ॥५॥ एवं ताव दव्यादि समासेणं भणितं । इदाणि एते चेच वित्थरेण भगीहामि । तत्थ ताव पढमं कालवणं भणामि । किं कारणं ? जेर्ण एतं सुत्तं कालवणाए सुत्तादेसेणं परूवेतन्वं
कालो समयादीओ, पगयं समयम्मि तं परूवेस्सं ।
णिक्खमणे य पवेसे, पाउस सरए य वोच्छामि ॥६॥ १ णिबिओयणं कि प्रत्यन्तरेषु ॥ २ दोमादीकसी संथारम प्रत्य० । दोमादीकं पी संथारण प्रत्यन्तरेषु ॥ ३°काले परिपेप्पति प्रत्य० । कालोपरि धेप्पति प्रत्य० ॥ ४°माकालेण प्रत्यन्तरेषु । ५ संतस्स प्रत्यन्तरेषु ॥ ६ जं पयं सुत्तं प्रत्य. ॥
For Private And Personal Use Only