________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ जयन्तु वीतरागाः ॥
कप्पसुत्तस्स चुण्णी। (दसामुयक्वंधमुत्तट्ठमज्झयणस्स णिज्जुत्तिगम्भा चुण्णी) संबंधो-सत्तमासियं फासेत्ता आगतो ताहे वासाजोगं उवहिं उप्पाएति, वासाजोग्गं च खेत पडिलेहेति, एतेण संबंधेण पज्जोसमणाकप्पो संपत्तो । तस्स दारा चत्तारि, अधिकारो वासावासजोग्गेण खत्तेण उबहिणा य, जा य वासानु मनाया। णामणिप्फण्णो पजोसमणाकप्पो। दुपदं नाम-पज्जोसमणा कप्पो यो पज्जोसमगाए कप्पो पजोसमणाकप्पो । पजायाणं ओसमा पजोसमणा । अधया परि-सब्धतोभावे, “ उप निवासे", एस पञ्जोसमणा ॥ इदाणि णिज्जुत्तीवित्थारो
पज्जोसमणाए अक्खराई होंति उ इमाई गोणाई । परियायववत्थवणा, पज्जोसमणा य पागइया ॥१॥ परिवसणा पज्जुसणा, पज्जोसमणा य वासवासो य ।
पढमसमोसरणं ति य, ठवणा जेहोग्गहेगहा ॥२॥ पजोसमणाए० गाहाद्वयम् । पन्जोसमणा एतेसिं अक्स्वराणं शक्रेन्द्रपुरन्दरवदेकार्थिकानि नामानि गुणनिफण्णानि गौणानि । जम्हा पञ्चजापरियातो पञ्जोसमणावरिसेहिं गणिज्जति तेण परियागवक्त्यवणा भण्णति । जहा--आलोयण-वेदणाईसु जहारायणियाते कीरमाणेसु अणजमाणे परियाए पुच्छा भवतिकति पम्जोसमणातो गयातो उबदावियस्स ! । जम्हा उउबद्विता दव्य-खेत्त-काल-भावपज्जाया एत्य पजोसवि-जंति, उशिजति त्ति भणितं होइ, अण्णारिसा दयादिपःजाया वासारते आयरिज्जति तम्हा पज्जोसमणा भण्मनि ! पागतिय ति प-जोसमगा ति एवं सञ्चलोगसामण्णं । पागतिया गिहत्था । एगस्थ चत्तारि मासा परिवसंतीति परिबसणा । सन्वासु दिसामु ण परिभर्मतीति प-जुसणा। वरिसासु चत्तारि मासा पगाथ अच्छंतीति वासावासो। णिच्याघातेणे पाउसे चेय वासपाउग्गं खित्तं पावसंतीति पढमसमोसरणं । उडुबद्धाओ अण्णा मेरा ठविम्जतीति वगा । उडुबद्धे एकेके मासं खेत्तोग्गहो भवति, वरिसामु चत्तारि मासा एगखेत्तोगहो भवति ति जिद्दोग्गहो ! एषां व्यञ्जनतो नानात्वम् , न त्वर्थतः ॥१५॥ एघामेक टवणाणामं परिगृह्य शिक्षेवो कन्जति
ठवणाए णिक्खेचो, छक्को दन्वं च दव्वणिक्खेत्रो। खेत्तं तु जम्मि खेत्ते, काले कालो जहिं जो उ ॥३॥ ओदइथाईयाणं, भावाणं जा जहिं भवे ठवणा।
भावेण जेण य पुणो, विज्जए भावठवणा उ ॥४॥ १ ओषद्धिता प्रत्यन्तरे ॥ २ ओषद्धातो प्रायः ॥ ३ उदईयाईयोणं प्रत्य० ॥ ४ ठविजई प्रत्य. ॥ ठाधिज्जइ प्रत्य० ॥
..
For Private And Personal Use Only