________________
तिथ्यर्कः "कश्यपाऽति भरद्वाजो विश्वामित्राऽथ गौतमः । जमदग्निर्वरिष्ठश्च सप्तते ऋपयः स्मृताः ॥” इति ।
आश्विनशक पञ्चभ्यामुपाङ्गललितायतम् । तन्मध्याह्नव्यापिन्यां कार्यम्, 'पूजावतेषु सर्व पु’ इति पूर्ण लिखितहारीतवचनात् । दिनद्वये तद्व्याप्त वव्याप्तौ वा युग्मवाक्यात् पूर्वा । अस्मिन् व्रते पजैव प्रधानम् ।
'मत्पूजनक ण्डस्य प्रार्थयस्व पिधाकनम् ।
तत्पूजयनि गृहे परामृद्धिमवाप्स्यसि ॥" इति कथान्तर्गतव उनात् । पूजायाः फलसम्बन्धावगमाद जागरणादीनां "फल त्सन्निधावफलं तदङ्गम्" इति न्यायेन तदङ्गर बोध्यम् । ये तु-.
"भुक्तवा ज गरणे नक्तचन्द्रायव्रते तथा ।
तारावतेषु सर्वेषु रात्रियोगा विशिष्यते ।।" इति हेमाद्रिलिखि विचनाद् अत्र रात्रिव्यापिनी ग्राह्यत्याहुः, तन्न मनाहरम्, अस्य नस्योक्तजागरणादिवतेभ्योऽतिरिक्तत्वाद्, अङ्गानुराधेन प्रधानक लनिर्णयस्य कायदृष्टत्वाच्च । 'अभुक्तवा' इति तु वचनं जागरण अधाने कानागरादिवते सावकाशमिति । अत्रैवेन्द्राण्या सह कुश यं नागं प्रपूजयदित्युक्त निर्णयामृते भविष्ये
"तथा चा युजे मासि पञ्चभ्यां कुरुनन्दन !। कृत्वा कुशम् यं नागमिन्द्राण्या सह पूजयेत् ।।" इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com