________________
विथ्यर्कः पूजयेद्विधिवद् वीर ! दधिर्वाङ्करैः कुशैः । गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः ।। ये तस्यां पूजयन्तीह नागान् भक्ति पुरस्सराः ।
न तेषां सर्पता वीर ! भयं भवति कुत्रचित् ॥” इति । अस्यां नागकुण्डे स्लानमुक्तं काशीखण्डे
"यः स्नातो नागपञ्चम्यां कुण्डे वासुकिसंज्ञके । न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः ॥ कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र । नागाः प्रसन्ना जायन्ते कुले तस्यापि सर्वदा ॥” इति ।
भाद्रशुक्लपञ्चमी ऋषिपञ्चमी । इयं त्वविशेषात् "पूजाव्रतेषु सर्वेषु मध्याह्नव्यापिनी तिथिः" इति माधवीये हारीतोक्तर्मध्याह्नव्यापिनी ग्राह्या । दिनद्वये मध्याह्नव्याप्तिसत्त्वेऽसत्त्वे वा सामान्यनिर्णयात् पूर्वा । अत्र ऋषिपूजनमुक्तं ब्राह्म
"नभस्य शुक्लपक्षे तु यदा भवति पञ्चमी । नद्यादिके तदा स्नात्वा कृत्वा नियममेव च ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वापि वरानने ! । कत्वा नैमित्तिकं कर्म गत्वा निजगृहं पुनः ।। वेदि सम्यक् प्रकुर्वीत गोमयेनोपलिप्य ताम् । तत्र सप्त ऋषीन् दिव्यान् भक्तियुक्तान् (क्तः?) प्रपूजयेत् ॥"
ऋषयश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com