________________
तिथ्यर्कः
श्रीब्रह्मलोकान्मानुष्यं सम्माता केशवाज्ञया ॥ ततस्तां पूजयेत्र यस्त' लक्ष्मीर्न मुञ्चति ।" इति । इयं कल्पादिरपि । कल्पादयस्तु हेमाद्री मात्स्ये --
५१
“वैशाखस्य तृतीया या कृष्णा या फाल्गुनस्य च । पञ्चमी चैत्रमासस्य तस्यैवान्त्या तथा परा ॥ शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी । नवमी मार्गशीर्षस्य सप्तैता: संस्मराम्यहम् || कल्पानामादये ह्येता दत्तस्याक्षयकारकाः : " अत्राविशेषाद युगादेिवन्निर्णयो ज्ञेयः । श्रावण शुक्लपञ्चमी नागपञ्चमी । सा परविद्धेत्युक्तं चमत्कारचिन्तामणी
“पञ्चमी नागपूजायां कार्य्या पष्ठीसमन्विता ।
तस्यां तु तुपिता नागा इतरा सचतुर्थिका ।" इति । प्रतापमार्तण्डे स्मृत्यन्तरेऽपि -
"श्रावणे पत्र मी शुक्ला सम्प्रोक्ता नागपञ्चमी । तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता विभो ! ॥” इति । तां परित्यज्य चतुर्थीयुक्ता ग्राह्येत्युक्त्या नागपञ्चम्याश्चतुर्थीविद्राया निषेधावर मात् त्रिमुहूर्तचतुर्थोयुक्ता नागपञ्चमीव्यति - रिक्ता सर्वा पञ्चमी पूर्वा, परेद्युखिमुहूर्ता नागपञ्चमी परा, अन्यथा पूर्वव । अत्र नागपूजनमुक्तं गोविन्दार्णवे भविष्ये"श्रावणे मानि पञ्चम्यां शुक्लपक्षे नराधिप ! | द्वारस्योभयते लेख्या गोमयेन विपोल्वणाः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com