________________
तिथ्यर्क:
४१
एतस्मादेव वचनादियं चन्द्रोदयव्यापिनी ग्राह्या । “दिनद्वये चन्द्रोदये सत्त्वेऽसत्त्वे वा मातृविद्धा प्रशस्यते" इति वाक्यशेषात् पूर्वव । भाद्रकृष्णचतुर्थी बहुलात्रते पूर्वैव पञ्चमीयुक्तानिषेधात् । तदुक्त ं मदनरत्ने पुराणसमुच्चये
"
"गौय्यश्चतुथी वटधेनुपूजा दुर्गार्चनं दुर्भरहोलिका च । वत्सस्य पूजा शिवरात्रिरेताः परान्त्रिता घ्नत्ति नृपं सराष्ट्रम् ॥” इति । यत्र धेनुपूजेति बहुला चतुर्थी गृह्यते । इयं मध्यदेशे प्रसिद्धा । भाद्रशुक्लचतुर्थी सिद्धिविनायकत्रते
"प्रातः शुक्कृति : स्नात्वा मध्याह्न पूजयेन्नृप" इति वचनात् । मध्याह्नस्य पूजाकालत्वात् मध्याह्नव्यापिन्येव ग्राह्या । बृहस्पतिरपि -
"चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्रव्यापिनः चेत्स्यात्परतश्चेत्परेऽहनि ||" इति । “दिनद्वये तद्वयाप्त वव्याप्तौ वा मातृविद्धा प्रशस्यते" इति वाक्यात् पूर्वव पंद्युरेव यदा मध्यादव्यापिनी, तदा मातृविद्धगुणाभावेऽपि प्रधानप्रयोजकानुसारेण परैव ग्राह्या,
"मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके | मध्याह्नात्परतः वेत्स्यान्नागविद्धा प्रशस्यते ॥ "
इति माधवीयस्मृत्यन्तरात् । यदेोभयदिनेऽपि वैषम्येण मध्याह्नैकदेशव्यापिनी, तदा पूर्व देने - तन्महत्त्वं चेत्, सैव ग्राह्या । उत्तरदिने
६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com