________________
तिथ्यर्कः यदा तूत्तरदिने स्वल्पापि तृतीया न लभ्यते, तदा द्वितीयाविदैव कार्या
"एकादशी तृतीया च षष्ठी चैव त्रयोदशी।
पूर्वविद्धैव कर्तव्या यदि न स्यात्परेऽहनि ॥" इति वृद्धवसिष्ठोक्तः। अत्र सौभाग्यवतमुक्तं मात्स्ये
"वसन्तमासमासाद्य तृतीयायां जनमिये !।
सौभाग्याय सदा स्त्रीभिः कार्य पुत्रसुखेप्सुभिः ॥” इति । मत्स्यजयन्त्यपीयमेव,
“मत्स्योऽभूद्धतभुग्दिने मधुसिते" इति वाक्यात् । वैशाखशुक्लतृतीयाऽक्षयतृतीयोच्यते । तदुक्तं भविष्ये
"या त्वेषा कुरुशार्दूल ! वैशाखे तु महातिथिः । तृतीया साक्षया लोके गीर्वाणैरभिवन्दिता ।। यत्किश्चिद्दीयते दानं स्वल्पं वा यदि वा बहु ।
तत्सर्वमक्षयं यस्मात्तेनेयमक्षया स्मृता ॥” इति । इयं युगादिः। सा पूर्वाह्नव्यापिनी ग्राह्या । तदुक्तं नारदीये
"द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।
शुक्ले पौर्वाह्निके ग्राह्ये कृष्णे चैवापराह्निके ॥” इति । वैशाखशक्लतृतीया कार्तिक शुक्लनवमीति शुक्लयुगादी, भाद्रकृष्णत्रयोदशी माघमासस्यामेति द्वे. कृष्णयुगादी। प्रमाणवचनं तु नवमीप्रकरणे वक्ष्यते । अत्र पूर्वाहापराह्मशब्दाभ्यां द्वेधा विभागः प्रतीयते । स च स्कान्दे दर्शितः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com