________________
तिथ्यर्कः 'गण' चतुर्थी। युग्मवाक्यन्तु रम्भाविषयं सर्वविषयत्वे तूदाहृतवचनविरोधस्तरभाद्रम्भाव्रत एव पूर्वा, अन्या सर्वाप्युत्तरैव । उपवासेऽप्ययमेव निर्णयः। तदुक्तं विष्णुधर्मोत्तरे
"एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी । अमावास्या लुतीया च ता उपोष्या परान्विता ॥" इति ।
चैत्र शुक्लतृतीयायां दोलोत्सव उक्तो रामार्चनचन्द्रिकायां गारुडे
"चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं सनभ्यर्च्य मासमान्दोलयेत्कलौ ॥” इति ।
गौरीतृतीया इयमेव । अस्यां गौरीमीश्वरयुतां सम्पूज्य दालोत्सवं कुर्यात् । तदुक्तं देवीपुराणे
"तृतीयायां पजेदेवीं शङ्करण समन्विताम् ।
आन्दोलयेत्तता वत्स ! शिवया सहितं शिवम् ॥” इति । अस्यामेव मदनरल कालोत्तरे गौरीव्रतमुक्तम
" चैत्र शुक्लतृतीयायां व्रतं गौर्याः समाचरेत् ॥” इति । अत्र मुहूर्तमात्रापि परा ग्राह्या । तदाह माधवः
"मुहूर्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे ।
शुद्धाधिकायामप्येवं गणयोगप्रशंसनात् ॥” इति । स्कान्देऽपि
"कला काष्टापि वा चैव द्वितीया संप्रदृश्यते । सा तृतीया न कर्तव्या कर्तव्या गणसंयुता ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com