________________
म्वामिनमभिनवं मन्दरं निर्मापयितुमनुरुद्धवान् । अनुरुद्धो यवनपति गवता विश्वनाथ ग मन्दिरं पुनर्निर्मापयामास । वृत्तमिदम्-~'ये.. नाकार्यविमुक्तक र विधिना विश्वेश्वरस्थापना' इति दिवाकरभट्टस्य पद्यांशेनानुमोद्यते । साऽसाधारिण्या धर्मनिष्ठया प्राज्येन पाण्डित्येन च जगद्गुरुरिति रुिदमुपलब्धवान् ।
श्रीनारायणभट्ट वंश्यस्य श्रीकान्तानाथभट्टस्य कृतिः स्ववंश्यवर्णनात्मकं भट्टवंशवर्णनं नाम काव्यमस्माभिरुपलब्धं ततोऽपि जनश्रुतिरपा पुष्टिमुपैति ।
पुराऽतिहिं वनैरनार्यैराचारहीनै: श्रुतिबद्धवैरैः । श्रीविश्वनाथस् च विश्वभूते: प्रासादकान्ति: सहसा विदद्रे ॥ दिनंषु गच्छर वथ तत्प्रकोपादवग्रही भारतवर्षमध्यं । बभूव घोरो जनता विचेरुस्त्यक्ता स्वदेशान् विषयान्तराणि ।। श्रेयः कथं स्य न्मम राष्ट्रमध्यं कथं नु वदिह देवराजः । अन्धियतेत्थं यवनंन सार्वभौमेन लेभे द्विजसत्तमाऽयम् ।। अयं पविट : (विष्टरे हे प्रोवाच नम्रा यवनाधिकारी । कृताञ्जन्तिः क तरशब्दगी दुष्टा हि दण्डेन समेति शान्तिम् ॥ वृष्टिस्तपस्विन जनतापही भवेत् सुधांशोरिव रश्मिराजि: । भवादृशानाम कम्पयैव लोका हि दुःखोदधिमुत्तरन्ति ।। निशम्य तस्ये न गिरं गिरीशं दध्यो समाधिस्थित एव शान्त: । प्रतीतिमुत्पादयतु सुरेषु म्लेच्छान् विनेष्यन्निदमाह धीरः ।। अदभ्रमभ्रातिशतमद्य तोयं सुधोपमं प्राणभृता लभन्ताम् । वृष्टिस्तदासीर गिरिशप्रभावादमाघवाच: खलु सजना हि ।। ततोऽतिहटार यवनान् समृद्धिं लेभेऽधिका मानपुर:सरां य:। तता महार जनिदेशतोऽसौ जगद्गुरु: संप्रथिते। जगत्याम् ।। वच्या तेहृष्टं यवनं तदानीं धीर: स ऊचे वचनं महार्हम् । प्रासादभङ्गात त्रिपुरान्तकस्यानावृष्टिदुःखं बुभुजे प्रजाभिः ॥ ..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com