________________
( २ )
ग्रन्थहृदयं कदा कं जनपदं जन्मनाऽलभ्वकारे यत्र विशेषान्वेषस्य नास्ति आवश्यकता । यतो ग्रन्थकृता आत्मनो वंशो ग्रन्थनिर्माणकालश्च स्वयमुपवर्णितः ।
अयं ग्रन्थकारो धर्मशास्त्रेऽतिप्रसिद्धस्य द्वादशम् यूखानां रचयितुः श्रीनीलकण्ठभट्टपण्डितस्य दुहितरि बालादेव्या श्रीमहादेवभट्टाज्ञ्जनिमलभत । कः खलु न जानाति नीलकण्ठपण्डितस्य पाण्डित्यं वंशपरम्पराध । तद्वंश्यैर्बहुपुरुषपर्यन्त वाराणसेय विद्व मूर्धन्येषु प्रथमं स्थानमासादितमासीत् । पूर्वमीमांसायां धर्मशास्त्रे कर्मकाण्डे च तेषामासीदखण्डेोऽधिकारः । तत्पूर्वपुरुषा दाक्षिणा जनपदे गोदावरीतीरे प्रतिष्ठानपुरे ( पैथनग्रामे ) निवसन्ति स्म । ततः तत्पूर्वपुरुषां रामेश्वरभट्टो ज्येष्ठसूनुना नारायणभट्टेन मध्येमार्ग समुत्पन्नेन मध्यमसुतेन श्रीधरेण च साकं काशीमाययैौ । माधवनामा तस्य कनिष्टसूनुः काश्यां जनिमलभत । रामेश्वरभट्टस्य समासन्नस्थाविरं वयसि सन्ततिरुत्पन्ना । यदा स काशीमाप तदा वृद्ध आसीत् । भारतस्य सुदूर
प्रान्तेभ्योऽनेके छात्रास्ततो ऽनवद्यविद्यामादातुं तत्वादमूलमागताः । तैर्दिशि दिशि तत्कीर्तिकौमुदी विस्तारिता । पाणीः स पूर्णमायुरुपभुज्य अमरपुरातिथिरभूत् ।
तज्ज्येष्ठतनयेन नारायणभट्टेन सर्वाणि शास्त्राणि तुरंवाधिगतानि । तेन शास्त्रवादेऽपूर्वा कीर्त्तिरासादिता । तदानीन्तनाः सर्वे संख्यावन्तस्तं स्वनेतारमाकलयन्ति स्म । काश्यामद्यापि दाक्षिणात्यर्पाडतानां दृश्यते या श्रेयसी स्थितिस्तस्याः स एवासीदचरमा हेतुः । तद्विष । एवमनुश्रूयतेकदाचिद् धर्मद्वेषिभिर्यवनैर्भगवतः श्रीविश्वेश्वरस्य मन्दिरमाक्रान्तं खण्डित च । ततो जातुचित् चिरं महत्याऽनावृष्ट्या कष्टमयमासीत् जगत् । यवनानां स्वामिना तत्रभवानभ्यर्थितो नारायणभट्टो भगवन्तं विश्वेश्वरं प्रसादयितुम् तेन प्रसादितो भूतभावनो दिनेनैकेन महता धारासम्पातेन लोकमासेचयामास 1 वृत्तायामस्यां घटनायां श्रीनरायणभट्टो यवन
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com