________________
तिथ्यर्क:
तदुक्तं स्कान्दे
"यां तिथिं समनुप्राप्य यात्यस्तं पद्मिनीपतिः । सातिथिस्तद्दिने प्रोक्ता त्रिमुहूर्त्तेव या भवेत् ॥” इति । अस्यां चाभ्यङ्गो नित्यः, पूर्वोक्तवाक्यात् । प्रतिपच्छुक्रेण सिद्धा, बुधभौमाभ्यां विरुद्धा | योगिन्यस्यां पूर्वस्याम् । इति प्रतिपन्निर्णीता
अथ द्वितीया नियते । सा शुक्ला परविद्धा ग्राद्या, युग्मानीति वचनात् । कृष्णा पूर्वविद्धा ग्राद्या, “द्वितीया प्रतिपद्युता" । इत्यापस्तम्बवचनात् । उपवासे तु सर्वापि द्वितीया परैव । तदुक्तं विष्णुधर्मोत्तरे
३१
"एकादश्यमी पष्ठी द्वितीया च चतुर्दशी ।
त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः ||" इति । चैत्रशुक्ल द्वितीयायामुमापूजाग्निपूजा च कार्येत्युक्तं भविष्ये“चैत्र शुक्ला द्वितीयायामुमापूजा फलार्थिभिः । शिवपूजाऽग्निपूजा च कर्तव्या मुनिसत्तम ॥” इति । देवीपुराणेऽपि -
“उमां शिवं हुताशं च द्वितीयायां प्रपूजयेत् । हविष्यमन्नं नैवेद्यं देयं गन्धार्चनान्वितम् ॥
फलमाप्नोति विप्रेन्द्र ! सर्वऋतुसमुद्भवम् ॥” इति । ज्येष्ठ शुक्ल द्वितीया सेोपपदा । तदुक्तं कालिकादर्शे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com