________________
२४
तिथ्यर्क :
नीलश्वेतानिमान् दृष्ट्वा नश्यन्त्वाशु नृपारयः । व्याधिभिर्विविधैर्घोरैः शस्त्रैश्च युधि निर्जिताः || पूतना रेवती नाम्ना कालरात्रिश्च या मृता । दह चाशु रिपून् सर्वान् पताके! त्वमथार्चिता ||"
अथ हस्तिन:
“कुमुदैरावणौ पद्मः पुष्पदन्तोऽथ वामनः । सुप्रतीकोऽञ्जना नील एतेऽष्टौ देवयोनयः ।। तेषां पुत्राथ पौत्राव वनान्यष्टौ समाश्रिताः । मन्दो भद्रो मृगश्चैव गजः संकीर्ण एव च ॥ वने वने प्रसूतास्ते स्मर योनि महागज ! पान्तु त्वां वसवो रुद्रा आदित्या समरुद्गणाः ।। भर्तारं रक्ष नागेन्द्र ! स्वामिवत्प्रतिपाल्यताम् । जयं युद्धे गमने स्वस्तिनेा व्रज ॥
श्रीस्ते सामाद् बलं विष्णेस्तेजः सूर्याज्जयेोऽनिलात् । स्थैर्य मेरोर्जयं रुद्राद्यशो देवात्पुरन्दरात् ||
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह दैवतैः । अश्विनौ सह गन्धर्वैः पान्तु त्वां सर्वतः सदा ॥"
अथ खड्जस्य —
“असिर्विशनसः खङ्गस्तीक्ष्णधारो दुरासदः । श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com