________________
तिथ्यर्कः
२५ एतानि नव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥ रोहिण्यश्च शरीरं ते दैवतं च जनार्दनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ।। नीलजीमूतसंकाशस्तीक्ष्णदंष्ट्रः कृशोदरः । भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥ इयं येन धृता शोणी हतश्च महिषासुरः ।
तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः ॥" अथ क्षुरिकायाः
"सर्वायुधानां प्रथमं निर्मितासि पिनाकिना। शुलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ चण्डिकायाः प्रदत्तासि सर्वदुष्टनिवर्हिणी । तया विस्तारिना चादिदेवानां प्रतिपादिता ॥ सर्वसत्त्वाङ्गभूतानि सर्वाऽशभनिवर्हिणी ।
क्षुरिके ! रक्ष पां नित्यं शान्ति यच्छ नमोऽस्तु ते ॥" अथ कटारिकायाः--
"रक्षाङ्गानि गजान् रक्ष रक्ष वाजिधनानि च ।
मम देहं सदा रक्ष कटारक ! नमोऽस्तु ते ॥" अथ धनुषः
"सर्वायुधमहामात्र ! सर्वदेवारिसूदन ! चाप ! मां समरे रक्ष साकं शरवरैरिह ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com