________________
तिथ्यर्क :
"दुर्गागृहं प्रकर्तव्यं चतुरस्र सुशोभनम् । रहस्यं स्वस्तिकाद्यैव चर्चित वस्त्रमण्डितम् ॥ तन्मध्ये वेदिका कार्या चतुरस्रा समा शुभा ।" इति ।
अथ पूजाप्रयोगः
प्रतिपदि पूर्वाद्ध तिलतैलेनाभ्यक्तो यजमानः स्नात्वा देशकालो सङ्कीर्त्य नवरात्रपर्यन्तमुपवासाद्यन्यतमनियमापेतोऽहं दुर्गाप्रीतिद्वारा सर्वापच्छान्तिपूर्वकं दीर्घायुर्विपुल धनपुत्र पौत्राद्यनवच्छिन्नसन्तति वृद्धिस्थिर लक्ष्मीकीर्त्तिलाभशत्रु पराजयसर्वाभीप्रसिद्धयर्थं शारद नवरात्र प्रतिपदि विहितकलशस्थापनदुर्गापूजाकुमारीपूजादि करिष्य इति सङ्कल्प्य तदादौ निर्विघ्नता सिद्धयर्थं गण पूजनं करिष्ये । प्रथमारम्भे पुण्याहवाचनमपि कार्यम् । तत्कृत्वा महद्यौरिति भूमिं स्पृष्ट्वा, ओषधयः संवदन्तेति यवान् निक्षिप्य, आकलशेष्विति कुम्भ संस्थाप्य इमं
गङ्गे इति जलेन पूर्य, गन्धद्वारामिति गन्धम्, या औषधीरिति सर्वोषधीः, काण्ड दिति दूर्वा, अश्वत्थेव इति पञ्च पल्लवान, स्योना पृथिवीति समृदः, याः फलिनीरिति फलम्, सं हि रत्नानीति पञ्चरत्नानि हिरण्यरूप इति हिरण्यम्, युवं वस्त्राणीति वस्त्रेणावेष्टय पूर्ण दवति कलशोपरि पूर्णपात्रं निधाय वरुणं सम्पूज्य, हेमादिप्रतिमायां दुर्गा षोडशोपचारैः पूजयेत् । पूजामन्त्रस्तु देवीपुराणे-
9
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com