________________
तिथ्यर्कः चेत्युपेक्ष्याणि । दिनद्वये पूर्वाह्न काले सत्त्वेऽसत्त्वे वा निर्विवादमाधव । अत्राधनाडीषोडशकं त्यक्तवा कलशं स्थापयेत्,
"प्राद्याः पे डशनाड्यस्तु लब्ध्वा यः कुरुते नरः।
कलशस्थापः तत्र ह्यरिष्ट जायते ध्रुवम् ॥" इति देवीपुराणे नष्टश्रुतेरिति निर्णयामृतकारः । तदिदं सति सम्भारे ज्ञैयम् । केचित्त___"प्राधास्तु नाडिकास्त्यक्त्वा पोडश द्वादशापि वा !" इति तत्रैवोक्तत्वात् पोडश द्वादश वा नाज्यस्त्याज्या इत्यैच्छिक विकल्पमाहुः । इदं च कलशस्थापनं दिवैव कार्यम् , न रात्री स्थापन कार्यम्; न च कुम्भाभिषेचनम्" इति मात्स्यनिषेधात् । स्थापने वैधृत्यादिकागनिषेधकानि वाक्यानि तान्यपि निर्मूलानि । अत्राशक्तस्य बिर बेकराने उक्त देवीपुराणे
"नवरात्रवते शक्तस्त्रिरात्रं चैकरात्रकम् ।
व्रत चरति यो भक्तस्तस्मै दास्यामि चाञ्छितम् ॥” इति । तच्च त्रिरात्रं सप्त-यादिदिनत्रये कार्य्यम् ।
तदुक्तं हेमाद्र धौम्येन
“त्रिरात्रं वा पे कर्त्तव्यं सप्तम्यादि यथाक्रमम् ।” इति । एकरात्रं तु अष्टम्यां कार्यम् । तच पुत्रवद्गृहस्थभिन्नपरमुक्त कालिकापुराणे
"उपवासं महाष्टम्यां पुत्रवान्न समाचरेत् ।” इति । महाष्टमी-आश्विन शुक्लाष्टमी चैत्रशुक्लाष्टमी च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com