________________
विथ्यर्कः "अतीते फालगुने मासि प्राप्ते चैत्रमहोत्सवे ।
पुण्येऽह्नि विपकथिते प्रपादानं समारभेत् ॥” इति । दानशब्दात्र उत्सर्गपरः,
"ततश्चोत्सर्जयेद्विद्वान् मन्त्रेणानेन,मानवः।" इति तत्रैवोक्तः।
मन्त्रश्च
"प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता । अस्याः प्रदानात् पितरस्तृप्यन्तु हि पितामहाः ॥ अनिवार्य जलं देयं ततो मासचतुष्टयम् । त्रिपक्षं वा महाराज ! जीवानां जीवनं परम् ।।
प्रत्यहं कारयेत्तस्यां भोजनं शक्तितो द्विजान् ।" इति । अशक्तेन घटो देय इति तत्रैवोक्तम्
"प्रपां दातुमशक्तेन विशेषाद्धर्ममीप्सुना। प्रत्यहं धर्मघटको वस्त्रसंवेष्टिताननः ॥
ब्राह्मणस्य गृहे देयः शीतामलजलः शुचिः।" इति । घटदाने च मन्त्रः
"एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात्सकला मम सन्तु मनोरथाः ॥ अनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति । प्रपादानफलं सोऽपि प्राप्नोतीह न संशयः ॥” इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com